बृह्

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


बृह् [bṛh], 1, 6 P. (बर्हति, बृहति)

To grow, increase, expand.

To roar. -With उद् 1. to lift, raise; उद्बबर्ह शरं नीलस्तस्य गात्रगतं तदा Rām.4.23.17; Mb.1.197.32; उद्बबहात्मनश्चैव मनः सदसदात्मकम् Ms.1.14; Bk.14.18.-नि to destroy, remove; कृतः कृतार्थो$स्मि निबर्हितांहसा Śi.1.29.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


बृह् or वृह्, cl.6. P. ( Dha1tup. xxviii , 57 ) ब्रिहति; वृहति( pf. बबर्ह, ववर्ह; fut. वर्क्ष्यति, वर्हिष्यति; वर्ढा, वर्हिता; aor. बर्हीत्, अवृक्षत्; ind.p. व्रिढ्वा, वर्हित्वा, वृह्य, बर्हम्, वर्हम्; Ved. inf. वृहस्: Pass. वृह्यतेPage735,3 ; aor. वर्हि) , to tear , pluck , root up (without a prep. only with मूलम्TS. A1past. ): Caus. बर्हयति(See. नि-बृह्): Desid. विवृक्षति, विवर्हिषतिGr. : Intens. वरीवर्ढि, वरीवृह्यतेib.

बृह् or बृंह्cl.1 P. ( Dha1tup. xvii , 85 ) बृंहति(also तेS3Br. and बृहतिAV. ; pf. बबर्हAV. ; A. p. बबृहाणRV. ) , to be thick , grow great or strong , increase (the finite verb only with a prep. ): Caus. बृंहयति, ते(also written वृ) , to make big or fat or strong , increase , expand , further , promote MBh. Katha1s. Pur. Sus3r. ; बर्हयतिSee. सम्-बृह्: Intens. बर्बृहत्, बर्बृहिSee. उप-बृह्.

बृह् prayer.See. बृहस्-पति.

बृह् or बृंह्(also written वृह्or वृंह्). cl.1 P. ( Dha1tup. xvii , 85 ) बृन्हति(or बर्हति; 3. pl. pf. A1. बबृइंहिरेS3is3. xvii , 31 ) , to roar , bellow , trumpet (said of an elephant) MBh. Hariv. etc. ; also cl.10 P. ( Dha1tup. xxxiii , 95 ) to speak; to shine.

"https://sa.wiktionary.org/w/index.php?title=बृह्&oldid=392676" इत्यस्माद् प्रतिप्राप्तम्