बेकनाट

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


बेकनाट¦ पु॰ बे इत्यपभ्रंशः द्वित्वबोधकः एकं गुणं द्रव्यमृणिकायदत्त्वा द्विगुणं मह्यं देयमिति समथैन नाटयति व्यावहरितिनाटि--अच् वे एकशब्दयोः पृषो॰ षेकमावः। कुषीदिनिऋ॰

८ ।

६६ ।

१० भाष्ये दृश्यम्।

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


बेकनाटः [bēkanāṭḥ], Ved. A usurer (कुसीदिन्); इन्द्रो विश्वान् बेकनाटाँ अहर्दृशः Rv.8.66.1.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


बेकनाट m. a usurer RV. viii , 55 , 10 ( Nir. )

Vedic Index of Names and Subjects[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Bekanāṭa occurs only once in the Rigveda,[१] when Indra is said to overcome all the Bekanāṭas and the Paṇis. The natural sense, therefore, seems to be ‘usurer,’ the explanation given by Yāska.[२] The word has a foreign appearance, but its provenance can hardly be determined: it might just as well be aboriginal as Babylonian.[३] Hillebrandt[४] thinks Brunnhofer is right in identifying Bekanāṭa with Bikanir.

  1. viii. 16, 10.
  2. Nirūkta, vi. 26.
  3. Hopkins, Journal of the American Oriental Society, 17, 44.
  4. Vedische Mythologie, 3, 268, n. 1.

    Cf. Zimmer, Altindisches Leben, 259.
"https://sa.wiktionary.org/w/index.php?title=बेकनाट&oldid=474092" इत्यस्माद् प्रतिप्राप्तम्