बैल्व

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


बैल्व [bailva], a. (-ल्वी f.) [बिल्वस्येदम् अण्]

Relating to or made of the Bilva tree or its wood; ततो यूपोच्छ्रये प्राप्ते षड् बैल्वान् भरतर्षभ Mb.14.88.27.

Covered with Bilva trees. -ल्यम् The fruit of the Bilva tree.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


बैल्व mf( ई)n. (fr. बिल्व)relating to or coming from the बिल्वtree , made of बिल्वwood S3Br. etc.

बैल्व mf( ई)n. covered with -B बिल्वtrees Pa1n2. 4-2 , 67 Sch.

बैल्व m. N. of a man g. अश्वा-दि

बैल्व n. the fruit of the -B बिल्वtree L.

"https://sa.wiktionary.org/w/index.php?title=बैल्व&oldid=392895" इत्यस्माद् प्रतिप्राप्तम्