बोधन

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


बोधनम्, क्ली, (बुध् + णिच् + ल्युट् ।) गन्धदी- पनम् । इति मेदिनी । ने, ९९ ॥ वेदनम् । विज्ञापनम् । इति बुधधात्वर्थदर्शनात् ॥ (उद्दी- पनम् । यथा माघे । ९ । ३४ । “समयेन तेन चिरसुप्तमनो- भवबोधनं समबोधिषत ॥” “मनोभवस्य कामस्य बोधनं उद्दीपनं यस्मिन् ।” इति तट्टिकायां मल्लिनाथः । ज्ञानम् । यथा, रघौ । ९ । ४९ । “परिचयं चललक्ष्यनिपातने भयरुषोश्च तदिङ्गितवोधनम् ॥” “तेषां चललक्ष्याणां इङ्गितस्य चेष्टितस्य भयादिलिङ्गभूतस्य बोधनं ज्ञानं च करोति ।” इति तट्टीकायां मल्लिनाथः ॥) दुर्गाया बोधनं यथा । देवीपुराणे । “इषे मास्यसिते पक्षे कन्याराशिगते रवौ । नवम्यां बोधयेद्देवीं क्रीडाकौतुकमङ्गलैः ॥” अत्र कृष्णादित्वादिषे इत्यपि गौणाश्विनपरम् । अतएव कालकौमुद्यादिधृतम् । यथा, -- “कर्किण्यर्के हरौ सुप्ते शक्रध्वजक्रियाश्विने । तुलायां बोधयेद्देवीं वृश्चिके तु जनार्द्दनम् ॥” इति ॥ बोधयेदिति शेषः । तत्रापि नवमीबोधनं कन्यायामेव तथैव सम्भवात् तेन सिंहार्के तुलार्केऽप्याश्विनत्वेन वाक्यरचनां । एवं प्रति- वर्षं कर्त्तव्यत्वादार्द्रादिनक्षत्रालाभेऽपि बोध- नादिकार्य्यम् । नक्षत्रयोगस्तु फलातिशयाय । तथा च लिङ्गपुराणम् । “मूलाभावेऽपि सप्तम्यां केवलायां प्रवेशयेत् । तथा तिथ्यन्तरेष्वेवमृक्षेषु च फलोच्चयः ॥” यथाह देवलः । “तिथिनक्षत्रयोर्योगे द्वयोरेवानुपालनम् । योगाभावे तिथिर्ग्राह्या देव्याः पूजनकर्म्मणि ॥” कृष्णनवम्यामार्द्रायोगो विधौ मन्त्रे च श्रूयते । तथा च लिङ्गपुराणम् । “कन्यायां कृष्णपक्षे तु पूजयित्वार्द्रभे दिवा । नवम्यां बोधयेद्देवीं महाविभवविस्तरैः ॥” चतुर्थपादे गीतवादित्रनिः स्वनैरिति कालिका- पुराणे पाठः । “इषे मास्यसिते पक्षे नवम्यामार्द्रयोगतः । दिने सायं षष्ठ्यलाभस्तदा परेऽहनि पूर्ब्बाह्णे षष्ठ्यां बोधनम् । “बोधयेद्विल्वशाखायां षष्ठ्यां देवीं फलेषु च । षष्ठ्यां बोधने तु न क्षत्रानुपदेशान्न तदादरः ॥” इति तिथ्यादितत्त्वम् ॥

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


बोधन¦ ब॰ बुध--णिच्--ल्युट्।

१ विज्ञापने कालवशात् गन्धा-देर्न्यूनतायां

२ तद्गद्दीपने

३ जागरणे च।
“शयनं बोधनंहरेः” इति पुराणम्।
“सावाह्ने बोधनं कुर्य्यात्” इति स्मृतिः। देवीबोधनकालादिः ति॰ त॰ प्रदर्शितो यथालिङ्गपुराणम्
“कन्यायां कृष्णपक्षे तु पूजयित्वार्द्रभेदिवा। भवम्यां बोधयेद्देवीं महाविभवविस्तरैः”
“इषेमास्यसिते पक्षे नवम्यामार्द्रयोगतः। श्रीवृक्षेदोषयामि त्वां यातव पूजां करोत्यहम्। ऐं राबणस्य[Page4590-b+ 38] बधार्थाय रामस्यानुग्रहाय च। अकाले ब्रह्मणा बोधौदेव्यास्त्वयि कृतः पुरा” इति मन्त्रलिङ्गञ्च। अकालइति तु रात्रित्वेन दक्षिणायनस्य तथा च श्रुतिः
“तपस्तपस्यौ शिशिरावृतुः। मधुश्च माघवश्च वास-न्तिकावृतुः। शुक्रश्च शुचिश्च ग्रैष्मावृतुः। अथैतदुत्त-रायणं देवानां दिनं, नमाश्च नमस्यश्च वार्षिकावृतुःइषश्च ऊर्जश्च शारदावृतुः। सहाश्च सहस्यश्च हैमन्तिका-वृतुः। अथैतद्दक्षिणायनं दैवानां रात्रिः” इति एवञ्च
“रात्रावेव महामाया ब्रह्मणा बोधिता पुरा। तथैव चनराः कुर्य्युः प्रतिसंवत्सरं नृप!” इति अस्याप्येतद्वि-षयत्वम्। अतएव लिङ्गपुराणे दिवेत्युक्तम्। एवञ्च कालि-कापुराणेऽपि बोधने रात्राविति पदं देवतारात्रिपरम्। ततश्च पूर्वाह्णे नवम्यामार्द्रानक्षत्रयुक्तायां बोधनं पूर्वा-ह्णेतरकाले आर्द्रालाभे नवम्यामार्द्रभे दिवेत्यत्र दिवा-पदात् तत्रापि बोधनम्, अन्यया दिवापदं व्यर्थंस्यादिति। ज्योतिपार्णये व्यक्तमुक्तं वराहेण
“कन्या-दिमीनपर्थ्यन्तं यत्र संप्राप्यते शिवः। तत्र बोधः प्रक-र्त्तिव्यो देव्या राज्ञा शुभप्रदः”। शिव आर्द्रा। एवच्चोम्भ्यदिने पूर्वाह्णे नवमिलामे परत्रार्द्रालाभे परत्र बोधनंन युग्मात् पूर्वत्र, युम्मबाधकपूर्वाह्णस्य बाधकबशत्रा-नुरोधात् दिवानक्षत्रालाभे तु पूर्वाहु एव नवम्याम्उभयत्र पूर्वाह्णलाभे तु पूर्वदिन एव युस्मात्। अत्रकेवलनवम्यां बोधनविधेर्नक्षत्रस्यापि गुणफलत्वाच्च।
“माघे वा फाल्गुने वापि भवेद् वै माथसप्तमी। माक-रीति च यत् प्रोक्तं तत् प्रायो वृत्तिदर्शनात्” इति सौ-रागमान्माकरीतिवत् आर्द्रायोगतः इत्यस्य प्रायिक-त्वेनाभिधानं प्रतीयते। ततश्चार्द्रारहितबोधने मन्त्रा-न्तरानुपदेशात् तद्युक्तमन्त्रः प्रणवयुक्तत्वेन प्रयुज्यते।
“यन्न्यूनञ्चातिरिक्तञ्च यच्छ्रिद्रं यदयज्ञियम्। यद-मेध्यमशुद्धञ्च यातयामञ्च यद् भवेत्। तदोङ्कारप्रयुक्तेनसर्वञ्चाविकलं भवेत्” इति योगियाश्यवचनात्। षर्ष्ठकोधनेऽप्येवं नवभ्यां बोधनासामर्थ्ये तु षष्ठ्यां सायबोधनं यथाह भविष्ये
“षष्ठ्यां बिल्वतरौ बोधं सायंसन्ध्यासु कारयेत्”। सन्ध्योक्ता वराहमिहिरेण
“अ-र्द्धास्तमयात् सन्ध्या व्यक्तीभूता न तारका यावत्”। षष्ठ्यां बोधने तु प्रागुक्तः
“ओं रावणस्य बवार्थाय” इति
“अहमयाश्विते षष्ठ्यां सायाह्ने ताधबाम्य{??}” इति च पठेत्। अव बोधनामन्त्रणयोः पृथक्म्बं तत्-[Page4591-a+ 38] प्रकाशकमन्त्रभेदात् अत्र बोघनमन्त्राबुक्तावेव आम-न्त्रणमन्त्रौ तु
“मेरुमन्दरकैलासहिमवच्छिखरे गिरौ”। इत्यादी प्रागुक्तदेवीपुराणे नवमीषष्ठ्योर्बोधनामन्त्रणयोःपृथक्त्वाभिधानाच्च। ततश्च षष्ठ्यामुभयकरणेऽपि पत्री-प्रवेशपूर्वदिने सायंषष्ठीलाभे एकदैवोभयकरणम्। यदा तु पूर्वदिने सायंषष्ठीलाभः न परदिने सायंषष्ठी-लाभः तदा पूर्वेद्युर्बोधनं परदिने सायमामन्त्रणम्। यदा तूभयदिने सायंषष्ठ्यलाभस्तदा परदिने पूर्वाह्णेषष्ठ्यां बोधनं
“बोधयेद् बिल्वशाखायां षष्ठ्यां देवीं फ-लेषु च। सप्तम्यां बिल्वशास्वां तामाहृत्य प्रतिपूज्ययेत्”।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


बोधन¦ nf. (-नं-नी)
1. Knowledge.
2. Teaching, informing.
3. Awaking, arousing. n. (-नं) Burning incense. m. (-नः) The planet MERCURY. f. (-नी) Long-pepper. E. बुध् to know, aff. ल्युट्।

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


बोधन [bōdhana], a. [बुध्-णिच् ल्यु-ल्युट् वा]

Informing, acquainting.

Explaining, indicating.

Arousing, waking.

Kindling, inflaming. -नः The planet Mercury (बुधः); बुध इव शिशिरांशोर्बोधनस्येव देवः V.5.21.

नम् Informing, teaching, instruction, giving a knowledge of; भयरुषोश्च तदिङ्गितबोधनम् R.9.49.

Denoting, signifying.

Arousing, awakening; समयेन तेन चिरसुप्तमनोभवबोधनं सममबोधिषत Śi.9.24.

Observing, perceiving.

Waking, being awake.

Making attentive.

Burning incence.

नी The eleventh day in the bright half of Kārtika when Viṣṇu rises from his four months' sleep; शयनीबोधनीमध्ये या कृष्णैकादशी भवेत् । सैवोपोष्या गृहस्थेन नान्या कृष्णा कदाचन Tithyādi.

Long pepper.

Understanding, knowledge.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


बोधन mf( ई)n. causing to awake or expand (a flower) , arousing , exciting R. Hariv. Sus3r.

बोधन mf( ई)n. enlightening , teaching , instructing(See. बाल-बोधिनी)

बोधन m. the planet Mercury W.

बोधन m. N. of a mountain VP.

बोधन n. waking , being awake Ka1tyS3r. Sus3r.

बोधन n. perceiving , understanding Ragh.

बोधन n. causing to wake , awakening , arousing MBh. R. etc.

बोधन n. causing (a spell) to take effect Cat.

बोधन n. calling forth a perfume , burning incense L.

बोधन n. causing to perceive or understand Sa1h.

बोधन n. instructing , teaching , informing Hariv. Ka1v.

बोधन n. denoting , indicating , signifying Sa1h. Pa1n2. Sch.

बोधन n. " the awaking of दुर्गा" , N. of a festival on the 9th day of the dark half of the month भाद्रCol.

"https://sa.wiktionary.org/w/index.php?title=बोधन&oldid=503149" इत्यस्माद् प्रतिप्राप्तम्