सामग्री पर जाएँ

बोधि

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः

[सम्पाद्यताम्]

कल्पद्रुमः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


बोधिः, पुं, (बुध + “सर्व्वधातुभ्य इन् ।” ४ । ११७ । इति इन् ।) समाधिभेदः । पिप्पलवृक्षः । इति मेदिनी । धे, ११ ॥ (यथास्य पर्य्यायः । “पिप्पलो बोधिरश्वत्थश्चैत्यवृक्षो गजाशनः ॥” इति वैद्यकरत्नमालायाम् ॥) बोधः । इति त्रिकाण्डशेषः ॥ ज्ञातरि, त्रि । इत्युणादिकोषः ॥

वाचस्पत्यम्

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


बोधि¦ पु॰ बुध--इन्।

१ समाधिभेदे

२ पिप्पलवृक्षे

३ बुद्धभेदेमेदि॰

४ बोधे त्रिका॰।

५ ज्ञातरि त्रि॰।

शब्दसागरः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


बोधि¦ mfn. (-धिः-धिः-धि) Wise, learned. m. (-धिः)
1. A branch of holy study; keeping the mind awake to the knowledge of the true GOD.
2. Intellect, understanding.
3. The holy fig-tree. E. बुध् to know, Una4di aff. इन्।

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


बोधिः [bōdhiḥ], [बुध्-इन्]

Perfect wisdom or enlightenment; इत्यभिहितो बोधौ जिनः पातु वः Nāg.1.1. स रतिमुपसिषेवे बोधि- मापन्न यावत् Bu. Ch.2.56.

The enlightened intellect of a Buddha.

The sacred fig-tree.

A cock.

An epithet of Buddha. -Comp. -अङ्गम् a requisite for attaining perfect knowledge. -तरुः, -द्रुमः, -वृक्षः the sacred fig-tree, -दः an arhat (of the Jainas).-मण्डलम् N. of the place where Gautama Buddha attained to perfect wisdom.

सत्त्वः a Buddhist saint, one who is on the way to the attainment of perfect knowledge and has only a certain number of births to undergo before attaining to the state of a Supreme Buddha and complete annihilation (this position could be attained by a long series of pious and virtuous deeds); एवंविधैर्विलसितैरतिबोधिसत्त्वैः Māl.1.21; उद्योतयन्नुत्त- मबोधिसत्त्वः Bu. Ch.1.16.

N. of the principal Buddha of the present era.

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


बोधि mf. (with Buddhists or जैनs) perfect knowledge or wisdom (by which a man becomes a बुद्धor जिन) , the illuminated or enlightened intellect (of a -BBuddha or -J जिन) Katha1s. Ra1jat. S3atr. Lalit. (See. MWB. 97 , 188 etc. )

बोधि m. the tree of wisdom under which perfect -wwisdom is attained or under which a man becomes a बुद्ध, the sacred fig-tree , (Ficus Religiosa) Hcat. ( MWB. 35 , 181 etc. )

बोधि m. " wakener " , a cock L.

बोधि m. N. of a man (= बुद्धin a former birth) Ja1takam.

बोधि m. of a mythical elephant Lalit.

बोधि m. of a place L.

बोधि m. pl. N. of a people R.

बोधि mfn. learned , wise Un2. iv , 117.

"https://sa.wiktionary.org/w/index.php?title=बोधि&oldid=503150" इत्यस्माद् प्रतिप्राप्तम्