बोधिन्

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


बोधिन् [bōdhin], a. [बुध्-णिनि]

Knowing, familiar with.

Acquainting, informing, making known.

Teaching, explaining.

Arousing, awakening.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


बोधिन् mfn. ( ifc. )intent upon , careful of. Ma1rkP.

बोधिन् mfn. knowing , familiar with Cat.

बोधिन् mfn. causing to know or perceive Sa1h.

बोधिन् mfn. awakening , enlightening(See. ज्ञान-, तत्त्व-, बाल-बोधिनी).

"https://sa.wiktionary.org/w/index.php?title=बोधिन्&oldid=393203" इत्यस्माद् प्रतिप्राप्तम्