बोधिन्
दिखावट
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]Apte
[सम्पाद्यताम्]
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
बोधिन् [bōdhin], a. [बुध्-णिनि]
Knowing, familiar with.
Acquainting, informing, making known.
Teaching, explaining.
Arousing, awakening.
Monier-Williams
[सम्पाद्यताम्]
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
बोधिन् mfn. ( ifc. )intent upon , careful of. Ma1rkP.
बोधिन् mfn. knowing , familiar with Cat.
बोधिन् mfn. causing to know or perceive Sa1h.
बोधिन् mfn. awakening , enlightening(See. ज्ञान-, तत्त्व-, बाल-बोधिनी).