सामग्री पर जाएँ

बोल्लक

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


बोल्लक m. ( बहु-ब्)a great talker Divya1v. ( cf. Hind. बोल्ना, to speak).

"https://sa.wiktionary.org/w/index.php?title=बोल्लक&oldid=393346" इत्यस्माद् प्रतिप्राप्तम्