ब्रध्न

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ब्रध्नः, पुं, (बन्धवन्धने + “बन्धेर्ब्रधिबुधी च । उणा० ३ । ५ । इति नक् ब्रधादेशश्च ।) सूर्य्यः । (यथा, ऋग्वेंदे । १ । ६ । १ । “युञ्जन्ति ब्रध्नसरुषं चरन्तं परितस्तुषः । रोचन्ते रोचना दिवि ॥”) वृक्षमूलम् । अर्कवृक्षः । इत्यमरः । २ । ४ । १५ । शिवः । इति हेमचन्द्रः ॥ मेदिनीकारेणान्तःस्थ वकारादौ लिखितोऽयं शब्दः ॥ (दिनम् । अश्वः । इति निघण्टुः ॥ चतुर्द्दशमनोर्भौत्यस्य पुत्त्रभेदः । यथा, मार्कण्डेये । १०० । ३२ । “गुरुर्गभीरो ब्रध्नश्च भरतोऽनुग्रहस्तथा । तेजस्वी सुबलश्चैव भौत्यस्यैते मनोः सुताः ॥”) रोगविशेषः । तस्य लक्षणं यथा, “अभ्यभिष्यन्दिगुर्वामसेवनान्निचयं गतः । करोति ग्रन्थिवच्छोथं दोषो वङ्क्षणसन्धिषु ॥ ज्वरशूलाङ्गसादाढ्यं तं ब्रध्नमिति निर्द्दिशेत् ॥” इति माधवकरः ॥ तस्य चिकित्सा । “भृष्टश्चैरण्डतैलेन सम्यक् कल्कोऽभयाभवः । कृष्णासैन्धवसंयुक्तो ब्रध्नरोगहरः परः ॥ अजाजीहबुषाकुष्ठं गोमेदवदरान्वितम् । काञ्जिकेन तु संपिष्टं तल्लेपो ब्रध्नजित् परः ॥” गोमेदं पत्रम् । तथा च निघण्टौ धन्वन्तरिः । “पत्रं दलाह्वयं रामं गोमेदं रसनाह्वयम् ॥” इति भावप्रकाशः ॥ (अस्य ससम्प्राप्तिलक्षणं यथा, -- “यस्य वायुः प्रकुपितः शोफशूलकरश्चरन् । वंक्षणाद्वृषणौ याति ब्रध्नस्तस्योपजायते ॥” इति चरके सूत्रस्थानेऽष्टादशेऽध्याये ॥)

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ब्रध्न पुं।

सूर्यः

समानार्थक:सूर,सूर्य,अर्यमन्,आदित्य,द्वादशात्मन्,दिवाकर,भास्कर,अहस्कर,ब्रध्न,प्रभाकर,विभाकर,भास्वत्,विवस्वत्,सप्ताश्व,हरिदश्व,उष्णरश्मि,विकर्तन,अर्क,मार्तण्ड,मिहिर,अरुण,पूषन्,द्युमणि,तरणि,मित्र,चित्रभानु,विरोचन,विभावसु,ग्रहपति,त्विषाम्पति,अहर्पति,भानु,हंस,सहस्रांशु,तपन,सवितृ,रवि,पद्माक्ष,तेजसांराशि,छायानाथ,तमिस्रहन्,कर्मसाक्षिन्,जगच्चक्षुस्,लोकबन्धु,त्रयीतनु,प्रद्योतन,दिनमणि,खद्योत,लोकबान्धव,इन,भग,धामनिधि,अंशुमालिन्,अब्जिनीपति,चण्डांशु,क,खग,पतङ्ग,तमोनुद्,विश्वकर्मन्,अद्रि,हरि,हेलि,अवि,अंशु,तमोपह

1।3।28।2।3

सूरसूर्यार्यमादित्यद्वादशात्मदिवाकराः। भास्कराहस्करब्रध्नः प्रभाकरविभाकराः॥

अवयव : किरणः

पत्नी : सूर्यपत्नी

सम्बन्धि2 : सूर्यपार्श्वस्थः

वैशिष्ट्यवत् : प्रभा

सेवक : सूर्यपार्श्वस्थः,सूर्यसारथिः

पदार्थ-विभागः : नाम, द्रव्यम्, तेजः, ग्रहः

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ब्रध्न¦ m. (-ध्नः)
1. The root of a tree.
2. The sun.
3. SI4VA.
4. BRAHMA
4.
5. A horse.
6. The body.
7. A day.
8. The Arka plant.
9. Bubo, (the disease.)
10. Lead. E. बन्ध् to bind, aff. नक् and ब्रध substituted for the root.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ब्रध्नः [bradhnḥ], 1 The sun; अथ पुत्रस्य पौत्रेण ब्रध्नस्याप्नोति विष्टपम् Ms.9.137;4.231.

The root of a tree.

A day.

The arka plant.

Lead (m. ?).

A horse.

An epithet of Śiva or Brahmā.

The point of an arrow.

N. of a disease; अभ्यभिष्यन्दिगुर्वामसेवनान्नि- चयं गतः । करोति ग्रन्थिवच्छोथं दोषो वङ्क्षणसन्धिषु । ज्वरशूलाङ्गसादाद्यं तं ब्रध्नमिति निर्दिशेत् । Mādhavanidānam. -Comp. -चक्रम् the zodiac. -बिम्बम्, -मण्डलम् the disc of the sun.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ब्रध्न mfn. (of doubtful origin Un2. iii , 5 )pale red , ruddy , yellowish , bay ( esp. as the colour of a horse , but also applied to सोमand the पुरोडाश) RV. TS.

ब्रध्न mfn. great , mighty Naigh. iii , 3

ब्रध्न m. the sun RV. AV. Mn. iv , 231 (See. विष्टप्)

ब्रध्न m. the world of the sun TBr. ( Sch. )

ब्रध्न m. a horse Naigh. i , 14

ब्रध्न m. the point or some other part of an arrow (in शत-ब्See. )

ब्रध्न m. a partic. disease(See. ब्रध्मand बुध्न-रोग) L.

ब्रध्न m. N. of a son of मनुभौत्यMa1rkP.

ब्रध्न n. lead Bhpr. (often w.r. for बुध्णand बुध्न्य)

"https://sa.wiktionary.org/w/index.php?title=ब्रध्न&oldid=393522" इत्यस्माद् प्रतिप्राप्तम्