ब्रह्म

विकिशब्दकोशः तः

परिवृढं सर्वत: । ब्रह्म सर्वव्यापकमस्ति । - यास्क: १.३

= यन्त्रोपारोपितकोशांशः =

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ब्रह्म, क्ली, (बृंहति बर्द्धते निरतिशयमहत्त्व- लक्षणबृद्धिमान् भवतीत्यर्थः । बृहिबृद्धौ + बृंहे- र्नोऽच्च ।” उणा० ४ । १४५ । मनिन् नकार- स्याकारः । रत्वञ्च ।) वेदः । (यथाह श्रुतिः । “तस्मादेतद्ब्रह्मनामरूपमन्नञ्च जायते ॥” तथा च भागवते । १ । १ । १ । “जन्माद्यस्य यतोऽन्वयादितरतश्चार्थेव्वभिज्ञः स्वराट् तेने ब्रह्म हृदा य आदिकवये मुह्यन्ति यत् सूरयः ॥” वेदान्तमते ‘वस्तु सच्चिदानन्दाद्वयं ब्रह्म तथा अज्ञानादिसकलजडसमूहोऽवस्तु ।’ ‘ब्रह्मैव नित्यं वस्तु तदन्यदखिलमनित्यम् ।’ तथाहि, -- “यत्स्यादर्व्वाक् संवत्सरोऽहोभिः परिवर्त्तते ।” तदेव ज्योतिषां ज्योतिः । नित्यं विभुं सर्व्वगतं सुसूक्ष्मम् । आकाशवत् सर्व्वगतश्च नित्यः । अजो नित्यः शाश्वतः सत्यं ज्ञानमनन्तं ब्रह्म रातेर्दातुः परायणं यत्र नान्यत् पश्यति नान्यत् शृणोति नान्यद्विजानाति सभूमा यो वै भूमा तदमृतम् ।” इत्यादि श्रुतिभ्यो ब्रह्मणि नित्यत्वं विशुद्धसत्त्वस्य पुंसः प्रतिभाति । तथा, नैवेह किञ्चनाग्र आसीत् मृत्युर्नैवेदमावृतमासीत् । आत्मा वा इदमेक एवाग्र आसीन्नान्यत् किञ्चन- मिषत् सदेव सौम्येदमग्र आसीदेकमेवा- द्बितीयं नेति नेति नेह नानास्ति किञ्चन यत्रान्यत् पश्यति अन्यच्छृणोति अन्यद्विजानाति तदल्पम् अथ यदल्पं तन्मर्त्त्यम् ।” इत्यादि श्रुतिवच- नेभ्यो ब्रह्मणोऽन्यत्वं भेदप्रपञ्चेऽनित्यत्वञ्च तस्यैव पुंसः प्रतिभाति । तथानुमानमपि यथा, विम- तोऽचेतनवर्गोऽनित्यो विभक्तत्वात् घटपटस्तम्भा- श्रीवत्सकौस्तुभयुतो वनमाली श्रिया युतः । नित्यः शुद्धो बुद्धियुक्तः नित्यानन्दाह्वयः परः ॥ आत्माहं परमं ब्रह्म परमज्योतिरेव तु । चतुर्व्विंशतिमूर्त्तिः स शालग्रामशिलास्थितः ॥ द्वारकादिशिलासंस्थो ध्येयः पूज्योऽपि वा हरिः । मनसोऽभीप्सितं प्राप्य देवो वैमानिको भवेत् ॥ निष्कामो मुक्तिमाप्नोति मूर्त्तीर्ध्यायन् स्तुवन् जपन् ॥” इति गारुडे मूर्त्तामूर्त्तध्यानं ४४ अध्यायः ॥ ब्रह्मपदप्राप्तिकारणं यथा, -- “ब्रह्मण्याधाय कर्म्माणि निःसङ्गः कामवर्जितः । प्रसन्नेनैव मनसा कुर्व्वाणो याति तत्पदम् ॥” इति कूर्म्मपुराणे ३ अध्यायः ॥ सर्व्वं ब्रह्म यथा, -- “ब्रह्मैवेदं जगत् सर्व्वं ब्रह्मणोऽन्यन्न विद्यते । ब्रह्मान्यद्भाति चेन्मिथ्या यथा मरुमराचिका ॥” इत्यात्मबोधः ॥

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ब्रह्मम् [brahmam], The Supreme Spirit, the Absolute.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ब्रह्म m. a priest(See. असुर-, कु-, महाब्र्)

ब्रह्म n. the one self-existent Spirit , the Absolute R.

ब्रह्म in comp. for ब्रह्मन्. - Observe that in the following derivatives the nom. n. ( ब्रह्म) is used for the impersonal Spirit and the nom. m. ( ब्रह्मा) for the personal god.

Purana Encyclopedia[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


BRAHMA : See Parabrahma.


_______________________________
*1st word in right half of page 155 (+offset) in original book.

"https://sa.wiktionary.org/w/index.php?title=ब्रह्म&oldid=503152" इत्यस्माद् प्रतिप्राप्तम्