सामग्री पर जाएँ

ब्रह्मदारु

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ब्रह्मदारु, क्ली, (ब्रह्मणो ब्राह्मणस्य हितकरो दारुः ।) स्वनामख्याताश्वत्थाकारवृक्षविशेषः ॥ तत्पर्य्यायः । नूदः २ पूषः ३ क्रमुकः ४ ब्रह्मण्यः ५ तूलम् ६ । इत्यमरः । २ । ४ । ४१ ॥ पलाशिकम् ७ । इति वाचस्पतिः ॥ तलम् ८ । इति भरतः ॥ पूगः ९ यूषः १० । इति शब्द- रत्नावली ॥ (क्रमुकार्थे पर्य्यायो यथा, “तूतः स्थूलश्च पूगश्च क्रमुको ब्रह्मदारु च ॥” इति भावप्रकाशस्य पूर्ब्बखण्डे प्रथमे भागे ॥)

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ब्रह्मदारु नपुं।

पार्श्वपिप्पलः

समानार्थक:नूद,यूप,क्रमुक,ब्रह्मण्य,ब्रह्मदारु,तूल

2।4।41।2।5

क्रमुकः पट्टिकाख्यः स्यात्पट्टी लाक्षाप्रसादनः। तूदस्तु यूपः क्रमुको ब्रह्मण्यो ब्रह्मदारु च॥

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, अचलसजीवः, वृक्षः

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ब्रह्मदारु¦ m. (-रुं) The mulberry, (Morus Indica.) E. ब्रह्म and दारु wood.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ब्रह्मदारु/ ब्रह्म--दारु m. n. Morus Indica L.

"https://sa.wiktionary.org/w/index.php?title=ब्रह्मदारु&oldid=394214" इत्यस्माद् प्रतिप्राप्तम्