ब्रह्मनिष्ठ

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ब्रह्मनिष्ठ/ ब्रह्म--निष्ठ mfn. absorbed in contemplating ब्रह्मor the one -sself -SpSpirit Mun2d2Up.

ब्रह्मनिष्ठ/ ब्रह्म--निष्ठ m. the mulberry tree L.

"https://sa.wiktionary.org/w/index.php?title=ब्रह्मनिष्ठ&oldid=394328" इत्यस्माद् प्रतिप्राप्तम्