ब्रह्मपुराण

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ब्र(व्र)ह्मपुराण¦ न॰ वेदव्यासप्रणीते महापुराणभेदे तत्प्रति-पाद्यविषयाश्च वृहन्नारदीये

४ पा॰

९२ अ॰ उक्ता यथा
“ब्राह्मं पुराणं तत्रादौ सर्वलोकहिताय वै। व्यासेनवेदविदुषा समाख्यातं महात्मना। तद्वै सर्वपुराणाग्र्यंधर्मकामार्थमोक्षदम्। नानाख्यानेतिहासाढ्यं दशसाहस्र-मुच्यते” तत्पूर्वभागे
“देवानामसुराणाञ्च यत्रोत्पत्तिःप्रकीर्त्तिता। प्रजापतीनाञ्च तथा दक्षादीनां सुनीश्वर!। ततो लोकेश्वरस्यात्र सूर्य्यस्य परमात्मनः। वंशानुकी-र्त्तनं पुण्यं महापातकनाशनम्। तत्रावतारः कथितःपरमानन्दरूपिणः। श्रीमतो रामचन्द्रस्य चतुर्ध्यूहाव-[Page4598-a+ 38] तारिणः। ततश्च सोमवंशस्य कीर्त्तनं यत्र वर्णितम्। कृष्णस्य जगदीशस्य चरितं कल्मषापहम्। द्वीपानाञ्चैवसिन्धूनां वर्षाणां चाप्यशेषतः। वर्णं यत्र पातालस्वर्गाणाञ्च प्रदृश्यते। नरकाणां समाख्यानं सूर्य्यस्तुतिकथानकम्। पार्वत्याश्च तथा जन्म विवाहश्च निगद्यते। दक्षाख्यानं ततः प्रोक्तमेकाम्रक्षेत्रवर्णनम्। पूर्वभागो-ऽयसुदितः पुराणस्यास्य मानद!”। तदित्त्रभागे।
“अस्यो-त्तरे विभागे तु पुरुषोत्तमवर्णनम्। विस्तरेण समा-ख्यातं तीर्थयात्राविधानतः। अत्रैव कृष्णचरितंविस्तरात् समुदीरितम्। वर्णनं मम लोकस्य पितृश्राद्ध-विधिस्तथा। वर्णाश्रमाणां धर्माश्च कीर्त्तिता यत्र वि-स्तरात्। विष्णुधर्मयुगाख्यानं प्रलयस्य च वर्णनम्। योगानाञ्च समाख्यानं साङ्ख्यानां चापि वर्णनम्। ब्रह्मवादसमुद्देशः पुराणस्य च शंसनम्। एतद्ब्रह्मपुरा-णन्तु भागद्वयसमाचितम्। वर्णितं सर्वपापन्धं सर्वसौख्य-प्रदायकम्” तत्फलश्रुतिः।
“सूतसौनकसंवादं भुक्तिमुक्ति-प्रदायकम्। लिखित्वैतत् पुराणं यो वैशाख्यां हेमसं-युतम्। जलधेनुयुतञ्चापि भक्त्या दद्याद्द्विजातये। पौराणिकाय सम्पु{??} वस्त्रभोज्यविभूषणैः। स वसेद्ब्रह्मणो लोके यावच्चन्द्रार्कतारकम्। यः पटेच्छृणुया-द्वापि ब्रह्मानुक्रमणीं द्विज!। सोऽपि सर्वपुराणस्यश्रोतुर्वक्तुः फल लभेत्। शृणोति यः पुराणन्तु ब्राह्मंसर्वं जितेन्द्रियः। हविष्याशी च नियमात् स लभेद्ब्रह्मणः पदम्। किमत्र बहुनोक्तेन यद्यदिच्छति-मानवः। तत् सर्वं लभते वत्स! पुराणस्यास्य कीर्त्तनात्”

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ब्रह्मपुराण/ ब्रह्म--पुराण n. N. of one of the 18 पुराणs (also called आदि-प्; it is supposed to have been revealed by ब्रह्माto दक्ष, and its main object appears to be the promotion of the worship of कृष्ण) IW. 514.

"https://sa.wiktionary.org/w/index.php?title=ब्रह्मपुराण&oldid=394471" इत्यस्माद् प्रतिप्राप्तम्