ब्रह्मपुरी

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ब्रह्मपुरी, स्त्री, (ब्रह्मणः पुरी ।) विधातुर्धाम । यथा । भूलोकान्तरीक्षस्वर्गलोकादि ब्रह्माण्डो- दरवर्त्ति च ब्रह्मपुरीनामकं त्रैलोक्यस्वरूपं मम हृदयमध्ये वाह्ये च सूर्य्यमण्डलमध्यवर्त्ति तेजसा स एकीभूतं ज्योतिरहमिति चिन्तयन् जपं कुर्य्यात् । इति गायत्त्रीव्याख्या ॥ * ॥ काशी । यथा, -- “विद्याप्रबोधोदयजन्मभूमि- र्वारानसी ब्रह्मपुरी दुरत्यया ॥” इति प्रबोधचन्द्रोदयनाटकम् ॥

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ब्रह्मपुरी¦ f. (-री) The capital of BRAHMA4 on the mountain Kailasa
4. E. ब्रह्मन् and पुरी the city.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ब्रह्मपुरी/ ब्रह्म--पुरी f. ब्रह्मा's citadel in heaven or his capital on the mountain कैलासL. (646841 -माहात्म्यn. N. of wk. )

ब्रह्मपुरी/ ब्रह्म--पुरी f. N. of a city on earth Ra1jat.

ब्रह्मपुरी/ ब्रह्म--पुरी f. of the city Benares Prab.

ब्रह्मपुरी/ ब्रह्म--पुरी f. of any city the inhabitants of which are mostly Brahmans MW.

ब्रह्मपुरी/ ब्रह्म--पुरी f. of a peak in the हिमा-लयrange L.

Purana Encyclopedia[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


BRAHMAPURĪ : The abode of Brahmā. Brahmapurī is on the summit of Mahāmeru, with an area of fourteen thousand yojanas (leagues). Around this city, at the four sides, (East etc.) and at the four corners (South- East etc.) there are eight towns, very big and beautiful, kept by eight protectors such as Indra and others. The river Gaṅgā which springs from the feet of Mahāviṣṇu wets the whole of Candramaṇḍala (Lunar region), falls down on the Brahmapurī, and dividing itself into four rivers called Sītā, Alakanandā, Cakṣus and Bhadrā flows in four directions. The river Sītā flows through the top of the mountains and passing through the mountain in the east called Bhadrāśva, falls in the Eastern Ocean. The river Alakanandā flows to the south and reaches Bhārata. Then it divides into seven rivers which unite in the ocean. The river Cakṣus pas- ses through the mountains in the west and enters the country called Ketumālavarṣa and then flows into the ocean. The river Bhadrā passes through all the moun- tains in the north and flows through the north country of the Kurūṣa and falls in the North Ocean. The moun- tain of Mālyavān in the west and the mountain of Gandhamādana in the east are as long as the moun- tain of Nīlagiri in the north and the mountain of Niṣadha in the south. Mount Meru shaped like an ear- ring stands in the middle of these four mountains. (Viṣṇu Purāṇa, Aṁśa 2, Chapter 21).


_______________________________
*1st word in right half of page 159 (+offset) in original book.

"https://sa.wiktionary.org/w/index.php?title=ब्रह्मपुरी&oldid=433918" इत्यस्माद् प्रतिप्राप्तम्