ब्रह्मभूत

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ब्रह्मभूत¦ mfn. (-तः-ता-तं) Become one with the Supreme spirit. E. ब्रह्म and भूत become.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ब्रह्मभूत/ ब्रह्म--भूत mfn. become i.e. absorbed in ब्रह्मMn. MBh. VP.

ब्रह्मभूत/ ब्रह्म--भूत n. identification with ब्रह्मVP.

"https://sa.wiktionary.org/w/index.php?title=ब्रह्मभूत&oldid=394667" इत्यस्माद् प्रतिप्राप्तम्