ब्रह्मरात

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ब्र(व्र)ह्मरात¦ न॰ ब्रह्म तज्ज्ञानं रातं यस्मै।

१ शुकदेवे
“ब्रह्म-रातो मृशं प्रीतो विष्णुरातेन संसदि” भाग॰

१ ।

८ ।

२७ ।

२ याज्ञवल्क्ये मुनौ हेमच॰ ब्रह्मरातिरिति वापाठः। तेनहि जनकाय ब्रह्मविद्यायादानात् तथात्वम् वृहदा-हरणकोपनिषदि तत्कथा दृश्या।

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ब्रह्मरात/ ब्रह्म--रात m. " given by ब्रह्मा" , N. of शुकBhP.

ब्रह्मरात/ ब्रह्म--रात m. N. of the father of याज्ञवल्क्यVP.

Purana index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


--शुक (s.v.). भा. I. 9. 8.

"https://sa.wiktionary.org/w/index.php?title=ब्रह्मरात&oldid=433929" इत्यस्माद् प्रतिप्राप्तम्