ब्रह्मवाद

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ब्रह्मवादः पुं, (ब्रह्मणो वेदस्य वादो वदनं पठन- मिति यावत् ।) वेदपाठः । तत्पर्य्यायः । श्रुतादानम् २ । इति हारावली । २२१ ॥ (यथा भागवते । ४ । २२ । ६२ । “बृहस्पतिर्ब्रह्मवादे आत्मवत्त्वे स्वयं हरिः ॥” ब्रह्मणो ब्रह्मनिर्णयस्य वादः कथनमिति विग्रहे ब्रह्माधिकारेण तत्त्वनिर्णयवाक्यम् ॥ ब्रह्मवादो वेदपाठोऽस्यास्तीति ब्रह्मवादविशिष्टे, त्रि । यथा, हरिवंशे । ८१ । ३४ । “ब्राह्मणैर्ब्रह्मवादैञ्च पुराणोऽयं हि गीयते ॥”)

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ब्र(व्र)ह्मवाद¦ पु॰

६ त॰।

१ वेदपाठे हारा॰।

२ ब्रह्माधिकारेणतत्त्वनिर्णयार्थे वादे कथाभेदे च।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ब्रह्मवाद¦ m. (-दः)
1. Citing the Ve4das.
2. Declaring or teaching spiritual knowledge. E. ब्रह्म scripture, and वाद speaking.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ब्रह्मवाद/ ब्रह्म--वाद m. discourse on or explanation of sacred texts TBr. BhP.

ब्रह्मवाद/ ब्रह्म--वाद m. N. of a न्यायwk. (also 647005 दा-र्थ, m. )

ब्रह्मवाद/ ब्रह्म--वाद mfn. (m. c. )=next Hariv.

"https://sa.wiktionary.org/w/index.php?title=ब्रह्मवाद&oldid=283520" इत्यस्माद् प्रतिप्राप्तम्