ब्रह्मवादिन्

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ब्रह्मवादी, [न्] पुं, (ब्रह्मवादो वेदपाठोऽस्या- स्तीति । ब्रह्मवाद + णिनि ।) वेदवक्ता । तत्- पर्य्यायः । वेदान्ती २ । इति जटाधरः ॥ यथा, गीतायाम् । १७ । २४ । “तस्मादोमित्युदाहृत्य यज्ञदानतपःक्रियाः । प्रवर्त्तन्ते विधानोक्ताः सततं ब्रह्मवादिनाम् ॥”)

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ब्रह्मवादिन् पुं।

वेदान्तशास्त्रज्ञः

समानार्थक:वेदान्तिन्,ब्रह्मवादिन्

2।7।6।3।4

धीमान्सूरिः कृती कृष्टिर्लब्धवर्णो विचक्षणः। दूरदर्शी दीर्घदर्शी श्रोत्रियच्छान्दसौ समौ॥ मीमांसको जैमिनीये वेदान्ती ब्रह्मवादिनि। वैशेषिके स्यादौलूक्यः सौगतः शून्यवादिनि। नैयायिकस्त्वक्षपादः स्यात्स्याद्वादिक आर्हकः। चार्वाकलौकायतिकौ सत्कार्ये सांख्यकापिलौ।

पदार्थ-विभागः : वृत्तिः, द्रव्यम्, पृथ्वी, चलसजीवः, मनुष्यः

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ब्र(व्र)ह्मवादिन्¦ पु॰ ब्रह्म वेदं वदति पठति वद--णिनि।

१ वेदपाठले। ब्रह्म शुद्धं चैतन्यं सर्वात्मकतया वदतिवद--णिनि।

३ वेदान्तप्रतिपाद्यसर्वात्मकब्रह्मनिर्णयार्थकथा-भेदरूपवादयुते।
“ब्रह्मवादिनो वदन्ति” छा॰ ल॰। शुद्धचै-तन्यं वदति बोधयति।

४ ब्रह्मबोधके शास्त्रे जटा॰।

५ हायत्र्यां स्त्री ङीप्। सा च निर्गुणब्रह्मप्रतिपादिकेतितस्यस्तथात्वम्।
“आयाहि वरदे! देवि! त्र्यक्षरे!ब्रह्मवादिनि!” गायत्र्यावाहनमन्त्रः।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ब्रह्मवादिन्¦ m. (-दी)
1. A follower of the Ve4da4nta system of philosophy, one who maintains all things are spirit.
2. A defender or ex- pounder of the Ve4da. E. ब्रह्म the Ve4da or BRAHMA4, GOD, and वादिन् who recites.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ब्रह्मवादिन्/ ब्रह्म--वादिन् mfn. discoursing on sacred texts , a defender or expounder of the वेदAV. etc. ( f इनी. Var. Page740,1 ; 647007 दि-त्वn. MBh. )

ब्रह्मवादिन्/ ब्रह्म--वादिन् mfn. one who asserts that all things are to be identified with ब्रह्म, a वेदा-न्तिन्S3am2k.

Purana index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


--He who realises the one God in the Trinity. वा. ६६. ११४; १०१. ११२.

"https://sa.wiktionary.org/w/index.php?title=ब्रह्मवादिन्&oldid=433936" इत्यस्माद् प्रतिप्राप्तम्