ब्रह्मवादी

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ब्रह्मवादी, [न्] पुं, (ब्रह्मवादो वेदपाठोऽस्या- स्तीति । ब्रह्मवाद + णिनि ।) वेदवक्ता । तत्- पर्य्यायः । वेदान्ती २ । इति जटाधरः ॥ यथा, गीतायाम् । १७ । २४ । “तस्मादोमित्युदाहृत्य यज्ञदानतपःक्रियाः । प्रवर्त्तन्ते विधानोक्ताः सततं ब्रह्मवादिनाम् ॥”)

"https://sa.wiktionary.org/w/index.php?title=ब्रह्मवादी&oldid=153508" इत्यस्माद् प्रतिप्राप्तम्