ब्रह्मविद्या

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ब्रह्मविद्या, स्त्री, (ब्रह्मणो ब्रह्मविषयिणी या विद्या ।) ब्रह्मज्ञानम् । यथा, -- “न्यायागतधनः शान्तो ब्रह्मविद्यापरायणः । स्वधर्म्मपालको नित्यं सोऽमृतत्वाय कल्प्यते ॥” इति कौर्म्मे ३ अध्यायः ॥ (दुर्गा । यथा, महाभारते । ६ । २२ । २७ । “त्वं ब्रह्मविद्या विद्यानां महानिद्रा च देहि- नाम् । स्कन्दमातर्भगवति ! दुर्गे कान्तारवासिनि ! ॥”)

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ब्र(व्र)ह्मविद्या¦ स्त्री

६ त॰। शुद्धचैतन्यात्मत{??} ब्रह्मण{??}ऽभेदेन ज्ञाने। [Page4600-b+ 38]

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ब्रह्मविद्या¦ f. (-द्या) Knowledge of spirit. E. ब्रह्म, and विद्या science.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ब्रह्मविद्या/ ब्रह्म--विद्या f. knowledge of " the one self-existent Being " , -knknowledge of ब्रह्म, sacred knowledge S3Br. etc. (See. IW. 219 )

ब्रह्मविद्या/ ब्रह्म--विद्या f. N. of an उपनिषद्(See. below)

"https://sa.wiktionary.org/w/index.php?title=ब्रह्मविद्या&oldid=503158" इत्यस्माद् प्रतिप्राप्तम्