सामग्री पर जाएँ

ब्रह्मवेद

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः

[सम्पाद्यताम्]

कल्पद्रुमः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ब्रह्मवेदः, पुं, (ब्रह्मणो वेदः ज्ञानम् ।) ब्रह्म- ज्ञानम् । यथा, -- “प्राणायामः परं ब्रह्म परमात्मा चतुर्मुखः । प्राणायामः पदं विष्णोर्ब्रह्मवेदस्वरूपकम् ॥” इति गीतासारः ॥

वाचस्पत्यम्

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ब्र(व्र)ह्मवेद¦ पु॰

६ त॰।

१ ब्रह्मज्ञाने

२ ब्रह्मप्रतिपादके वेदभागे वेदान्ते च।

शब्दसागरः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ब्रह्मवेद¦ m. (-दः)
1. Knowledge of BRAHMA4, monotheism.
2. Knowledge of the Ve4das. E. ब्रह्म BRAHMA4 and वेद knowing.

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ब्रह्मवेद/ ब्रह्म--वेद m. " the वेदof sacred spells or charms " the अथर्व- वेदAV. Anukr. S3a1n3khGr2. etc.

ब्रह्मवेद/ ब्रह्म-वेद m. the -V वेदof the Brahmans (as opp. to क्षत्र-वेदSee. ) R.

ब्रह्मवेद/ ब्रह्म--वेद m. knowledge of ब्रह्मW.

ब्रह्मवेद/ ब्रह्म--वेद m. -knknowledge of the वेदs ib.

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


--(Atharva) personified in the वारुनी यज्ञ; फलकम्:F1: Br. III. 1. २६-30.फलकम्:/F with cruel कृत्यविधि; with Pratyangarasayoga and with a head with two bodies. फलकम्:F2: वा. ६५. २७.फलकम्:/F

"https://sa.wiktionary.org/w/index.php?title=ब्रह्मवेद&oldid=503159" इत्यस्माद् प्रतिप्राप्तम्