ब्रह्मस्व

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ब्रह्मस्वम्, क्ली, (ब्रह्मणो ब्राह्मणस्य स्वं धनम् ।) ब्राह्मणसम्बन्धि धनम् । तस्य हरणे दोषो यथा, “ब्रह्मस्वं वा गुरुस्वं वा देवस्वं वापि यो हरेत् । स कृतघ्न इति ज्ञेयो महापापी च भारते ॥ अवटोदे वसेत् सोऽपि यावदिन्द्रशतं शतम् । ततो भवेत् सुरापीती ततः शूद्रस्ततः शुचिः ॥” इति ब्रह्मवैवर्त्ते प्रकृतिखण्डे ४९ अध्याय ॥

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ब्रह्मस्व/ ब्रह्म--स्व n. the property i.e. lands or money of Brahmans Can2d2. Pan5car.

"https://sa.wiktionary.org/w/index.php?title=ब्रह्मस्व&oldid=284204" इत्यस्माद् प्रतिप्राप्तम्