ब्रह्महत्या

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ब्रह्महत्या, स्त्री, ब्रह्मणो हननम् ॥ (हनस्त च । ३ । १ । १०८ । इति भावे क्यप् तकारोऽन्तादे- शश्च । स्त्रीत्वं लोकात् ।) ब्राह्मणवधः । यथा, “एकदा च गुरोः कोपात् प्रकृतेरवहेलनात् । ब्रह्महत्या वज्रभृतो बभूव हतचेतसः ॥” तस्या रूपं यथा, -- “रक्तवस्त्रपरीधाना वृद्धा स्त्रीवेशधारिणी । सप्ततालप्रमाणा सा शुष्ककण्ठौष्ठतालुका ॥ ईशाप्रमाणदशना महाभीतञ्च कातरम् । धावन्तं परिधावन्ती बलिष्ठा हतचेतनम् ॥ खड्गहस्ता हतास्त्रं तं दयाहीना च मूर्च्छि- तम् ॥ इन्द्रो दृष्ट्वा च तां घोरां स्मारं स्मारं गुरोः पदम् ॥ विवेश मानससरो मृणालसूक्ष्मसूत्रतः । तत्र गन्तुं न शक्ता सा ब्रह्मणः शापकारणात् ॥” इति ब्रह्मवैवर्त्ते श्रीकृष्णजन्मखण्डे । ४७ अः ॥ आतिदेशिकब्रह्महत्या यथा, -- यम उवाच । “श्रीकृष्णे च तदर्च्चायां मृण्मव्यां प्रकृतौ यथा । शिवे च शिवलिङ्गे वा सूर्य्ये सूर्य्यमणौ यथा ॥ गणेशे वा तदर्च्चायामेवं सर्व्वत्र सुन्दरि ! । यः करोति भेदबुद्धिं ब्रह्महत्यां लभेत्तु सः ॥ स्वगुरौ स्वेष्टदेवेषु जन्मदातरि मातरि । करोति भेदबुद्धिं यो ब्रह्महत्यां लभेत्तु सः ॥ वैष्णवेष्वन्यभक्तेषु ब्राह्मणेष्वितरेषु च । करोति समतां यो हि ब्रह्महत्यां लभेत्तु सः ॥ हरेः पादोदकेष्वन्यदेवपादोदके तथा । करोति समता यो हि ब्रह्महत्यां लभेत्तु सः ॥ यो मूढो विष्णुनैवेद्ये चान्यनैवेद्यके तथा । करोति समतां यो हि ब्रह्महत्यां लभेत्तु सः ॥ सर्व्वेश्वरेश्वरे कृष्णे सर्व्वकारणकारणे । सर्व्वाद्ये सर्व्वदेवानां सेव्ये सर्व्वात्मनात्मनि ॥ माययानेकरूपे वाप्येक एव हि निर्गुणे । करोत्यन्येन समतां ब्रह्महत्यां लभेत्तु सः ॥ पितृदेवार्च्चनं पौर्व्वापरं वेदविनिर्म्मितम् । यः करोति निषेधञ्च ब्रह्महत्यां स बिन्दति ॥ ये निन्दन्ति हृषीकेशं तन्मन्त्रोपासकं तथा । पवित्राणां पवित्रञ्च ब्रह्महत्यां लभन्ति ते ॥ ये निन्दन्ति विष्णुमायां विष्णुभक्तिप्रदां सतीम् । सर्व्वशक्तिस्वरूपाञ्च प्रकृतिं सर्व्वमातरम् ॥ सर्व्वदेवीस्वरूपाञ्च सर्व्वाद्यां सर्व्ववन्दिताम् । सर्व्वकारणरूपाञ्च ब्रह्महत्यां लभन्ति ते ॥ कृष्णजन्माष्टमीं रामनवमीं पुण्यदां पराम् । शिवरात्त्रिन्तथा चैकादशीं वारं रवेस्तथा ॥ पञ्च पर्व्वाणि पुण्यानि ये न कुर्व्वन्ति मानवाः । लभन्ते ब्रह्महत्यां ते चाण्डालाधिकपापिनः ॥ अन्बुवाच्यां भूखननं जले शौचादिकञ्च ये । कुर्व्वन्ति भारते वर्षे ब्रह्महत्यां लभन्ति ते ॥ गुरुञ्च मातरं तातं साध्वीं भार्य्यां सुतं सुताम् । अनाथां यो न पुष्णाति ब्रह्महत्यां लभेत्तु सः ॥ विवाहो यस्य न भवेत् न पश्यति सुतन्तु यः । हरिभक्तिविहीनो यो ब्रह्महत्यां लभेत्तु सः ॥ हरेरनैवेद्यभोजी नित्यं विष्णुं न पूजयेत् । पुण्यं पार्थिवलिङ्गं वा ब्रह्महत्यां लभेत्तु सः ॥ अवीरान्नञ्च यो भुङ्क्ते योनिजीवी च ब्राह्मणः । यस्त्रिसन्ध्याविहीनश्च ब्रह्महत्यां लभेत् तु सः ॥” इति ब्रह्मवैवर्त्ते प्रकृतिखण्डे । ३० । १४४-१५९ ॥ तथा च मनुः । ११ । ५४-५५ । “ब्रह्महत्या मुरापानं स्तेयं गुर्व्वङ्गनागमः । महान्ति पातकान्याहुः संसर्गश्चापि तैः सह ॥ अनृतञ्च समुत्कर्षे राजगामि च पैशुनम् । गुरोश्चालीकनिर्व्वन्धः समानि ब्रह्महत्यया ॥” तथा च चिन्तामणिधृतदेवीभागवतवचनम् । “निद्राभङ्गः कथाच्छेदो दम्पत्योः प्रीतिभेदनम् । शिशुमातृविभेदश्च ब्रह्महत्या समं स्मृतम् ॥”) ब्रह्महत्याप्रायश्चित्तं प्रायश्चित्तशब्दे महापातक- प्रायश्चित्तव्यवस्थायामादौ द्रष्टव्यम् ॥

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ब्र(व्र)ह्महत्या¦ स्त्री॰ हन--क्यप्

६ त॰। विप्रहनने। तस्य म-हापातकत्वमुक्तं मनुना
“ब्रह्महत्या सुरापानं स्तेयं गुर्व-ङ्गनागमः। महान्ति पातकान्येव संसर्गश्चापि तैः सह” तदधिष्ठातृस्वरूपमुक्तं ब्रह्मवै॰ पु॰ जन्म॰

४७ अ॰ यथा
“रक्तवस्त्रपरीधाना वृद्धा स्त्रीवेशधारिणी। सप्तताल-प्रमाणा सा शुष्ककण्ठौष्ठतालुका। ईशाप्रमाणदशनामहाभीतञ्च कातरम्। धावन्तं परिधावन्ती बलिष्ठाहत-चेतनम्। खङ्गहस्ता हतास्त्रं तं दयाहीना च मूर्च्छि-तम्। इन्द्रो दृष्ट्वा च तां घोरां स्मारं स्मारं गुरोःपदम्। विवेश मानससरो मृणालसूक्ष्मसूत्रतः। तत्रगन्तुं न शक्ता सा ब्रह्मणः शापकारणात्”। वृत्रासुरवधनिमित्तकब्रह्महत्यापनोदनार्थं शक्रेणाश्वमेधे-कृते तस्या विभज्य स्थानविशेषे संक्रामणकथा भा॰ उ॰उ॰

१२ अ॰ यथा
“तत्राश्वमेधः सुमहान् महेन्द्रस्यमहात्मनः। ववृते पावनार्थं वै ब्रह्महत्यापहो नृप!। विभज्य ब्रह्महत्यां तु वृक्षेषु च नदीषु च। पर्वतेषुपृथिव्याञ्च स्त्रीषु चैव युधिष्ठिरः!” आतिदेशिकब्रह्महत्याःकतिचित् ब्रह्मवै॰ प्रकृ॰

२७ अ॰ उक्ता यथा
“श्रीकृष्णे च तदर्च्चायां तन्मय्यां प्रकृतौ तथा। शिवेच शिवलिङ्गे वा सूर्य्ये सूर्य्यतनौ तथा। गणेशे वातदर्च्चायामेवं सर्वत्र सुन्दरि!। यः करोति भेदबुद्धिंब्रह्महत्यां लभेत् तु सः। स्वगुरौ स्वेष्टदेवेषु जन्मदा-तरि मातरि। करोति भेदबुद्धिं यो ब्रह्महत्यां लभेत् तुसः। वैष्णवेष्वन्यभक्तेषु, ब्राह्मणेष्वितरेषु च। करोति स-मतां यो हि ब्रह्महत्यां लभेत् तु सः। हरेः पादो-देकेष्वन्यदेवपादोदके तथा। करोति समतां यो हिब्रह्महत्यां लभेत् तु सः। विमूढो विष्णुनैवेद्ये चान्य-नैवेद्यके तथा। करोति समतां यो हि ब्रह्महत्यांलभेत् तु सः। सर्वेश्वरेश्वरे कृष्णे सर्वकारणकारणे। सर्वाद्ये सर्वदेवानां सेव्ये सर्वात्मनात्मनि। माययामेकरूपे वाप्येकत्रैव हि निर्गुणे। करोत्यनेन समतांब्रह्महत्यां लभेत् तु सः। पितृदेवार्च्चनं पौर्वापरंवेदविनिर्मितम्। यः करोति तन्निषेधं ब्रह्महत्यां सविन्दति। ये निन्दन्ति हृषीकेशं तन्मन्त्रोपासकं तथा। [Page4603-a+ 38] पवित्राणां पवित्रञ्च ब्रह्महत्यां लभन्ति ते। ये निन्दन्तिविष्णुमायां विष्णुभक्तिप्रदां सतीम्। सर्वशक्तिस्वरूपाञ्चप्रकृतिं सर्वमातरम्। सर्वदेवस्वरूपाञ्च सर्वाद्यां सर्व-वन्दिताम्। सर्वकारणरूपाञ्च ब्रह्महत्यां लभन्ति ते। कृष्णजन्माष्टमीं रामनवमीं पुण्यदां पराम्। शिव-रात्रिं तथा चैकादशीं वारं रवेस्तथा। पञ्च पर्वाणिपुण्यानि ये न कुर्वन्ति मानवाः। लभन्ते ब्रह्महत्यांते चाण्डालाधिकपापिनः। अम्बुवाच्यां भूखननंजले शौचादिकञ्च ये। कुर्वन्ति भारते वर्षे ब्रह्महत्यांलभन्ति ते। गुरुञ्च मातरं तातं साध्वीं भार्य्यां सुतंसुताम्। अनाथां यो न पुष्णाति ब्रह्महत्यां लभेत् तुसः। विवाहो यस्य न भवेत् न पश्यति सुतन्तु यः। हरिभक्तिविहीनो यो ब्रह्महत्यां लभेत् तु सः। हरेर-नैवेद्यभोजी नित्यं विष्णुं न पूजयेत्। पुण्यं पार्थिव-लिङ्गं वा ब्रह्महत्यां लभेत् तु सः”। आतिदेशिक्या-स्तस्या विनाशनं हरिस्मरणगङ्गास्नानादि।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ब्रह्महत्या¦ f. (-त्या)
1. Bra4hminicide, killing a Bra4hman.
2. Any crime equally heinous. E. ब्रह्म and हत्या killing.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ब्रह्महत्या/ ब्रह्म--हत्या f. murder of a Brahman (or any crime equally heinous) VS. etc. etc.

Purana Encyclopedia[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


BRAHMAHATYĀ : Killing a Brāhmaṇa is called Brahma- hatyā. In ancient India killing a Brāhmin was consi- dered to be a great sin. He, who committed this sin had to build a hut in the forest and live there for a period of twelve years, or make an alms-pot called ‘Śivaśirodhvaja’ and wander about begging alms, to purify his soul, or else to attempt to jump into a blazing fire thrice with bowed head, or perform one of the three sacrifices Aśvamedha, Svarjit or Gosava. If none of these was possible, he had to give all the wealth he had to Brāhmins well-versed in Vedas, as gift. It is mentioned in Agnipurāṇa, Chapter 169, that if any of the vows mentioned above was performed he would be absolved from the sin of Brahmahatyā.


_______________________________
*2nd word in right half of page 158 (+offset) in original book.

"https://sa.wiktionary.org/w/index.php?title=ब्रह्महत्या&oldid=433961" इत्यस्माद् प्रतिप्राप्तम्