ब्रह्मासन

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ब्रह्मासनम्, क्ली, (ब्रह्मणे ब्रह्मप्राप्त्यै आसनम् ।) ध्यानासनम् । योगासनम् । इत्यमरः । २ । ७ । ४० ॥ ध्यानं परमार्थचिन्तनम् । योगश्चित्तवृत्तिनिरोध- मात्रम् । ध्यानं निराकारभावनम् । योगः साकारभावनमिति वा । तयोः पद्मस्वस्तिका- द्यासनं यत् तत्र ब्रह्मासनं स्यात् । इति भरतः ॥ (आसनविशेषः । तल्लक्षणं यथा, -- “ब्रह्मासनं तदा वक्ष्ये यत्कृत्वा ब्राह्मणो भवेत् । एकपादमुरौ दत्त्वा तिष्ठेद्दण्डाकृतिर्भवेत् ॥” ब्रह्मण आसनमितिविग्रहे ब्रह्मास्तरणम् ॥)

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ब्रह्मासन नपुं।

ध्यानयोगासनम्

समानार्थक:ब्रह्मासन

2।7।39।2।1

पाठे ब्रह्माञ्जलिः पाठे विप्रुषो ब्रह्मबिन्दवः। ध्यानयोगासने ब्रह्मासनं कल्पे विधिक्रमौ॥

पदार्थ-विभागः : , क्रिया

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ब्र(व्र)ह्मासन¦ न॰

६ त॰। ब्रह्मण ऋत्विग्भेदस्य

१ आसनेब्रह्मास्तरणादयोऽप्यत्र। ब्रह्मणस्तदुपासनाङ्गमासनम्।

२ पद्मस्वस्तिकादौ आसने।
“ब्रह्मासनं तदावक्ष्ये यत्कृत्वा ब्राह्मणो भवेत्। एकपादमूरौ दत्त्वा तिष्ठेद्दण्डा-कृतिर्भवेत्” रुद्रया॰ उक्ते देवपूजाङ्गे

३ आसनभेदे च।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ब्रह्मासन¦ n. (-नं) A posture suited to devout and religious meditation. E. ब्रह्म BRAHMA4 and आसन sitting.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ब्रह्मासन/ ब्रह्मा n. the seat of the chief priest S3rS.

"https://sa.wiktionary.org/w/index.php?title=ब्रह्मासन&oldid=284623" इत्यस्माद् प्रतिप्राप्तम्