ब्रह्मिष्ठ

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ब्र(व्र)ह्मिष्ठ¦ त्रि॰ अतिशयेन ब्रह्मी इष्ठन् टिलोपः। अतिशयनब्रह्मज्ञे।
“ब्राह्मणा भगवन्तो यो ब्रह्मिष्ठः स एता (गाः)उदजताम्” वृ॰ उ॰
“ब्राह्मणाः श्रुताध्यायाननिष्ठास्तदर्थ-निष्ठाः सर्वे यूयं ब्रह्मणोऽतिशयेन अभिज्ञः” भा॰।
“ब्रह्मिष्ठमाधाय निजेऽधिकारे ब्रह्मिष्ठमेव स्वतनुप्रसूतम्” रघुः।

२ दुर्गायां स्त्री
“ब्रह्मिष्ठा वेदमातृत्वात् गायत्रीचरणान्मता। वेदेषु चरते यस्मात्तेन सा ब्रह्मचारिणी” देवीपु॰

४५ अ॰।

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ब्रह्मिष्ठ [brahmiṣṭha], a. Thoroughly proficient in the Vedas, very learned or pious; इष्ट्वा स वाजपेयेन ब्रह्मिष्ठानभिभूय च Bhāg. 4.3.3; ब्रह्मिष्ठमाधाय निजे$धिकारे ब्रह्मिष्ठमेव स्वतनुप्रसूतम् R. 18.28. -ष्ठा An epithet of Durgā.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ब्रह्मिष्ठ mfn. (superl. fr. ब्रह्मन्)a Brahman in the highest degree (as a N. of बृहस्पतिor प्रजा-पतिand of very learned and pious Brahmans or princes) TS. etc.

ब्रह्मिष्ठ m. N. of a prince Ragh.

Purana index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


(I)--a son of Mudgala. Br. ५०. 6.
(II)--a son of Asita. वा. ७०. २७. [page२-519+ ३३]

Vedic Rituals Hindi[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ब्रह्मिष्ठ वि.
(ब्रह्म + इष्ठन्) ब्राह्मणों अथवा कार्य सम्पादक ऋत्विजों में सर्वाधिक मेधावी, का.श्रौ.सू. 2.1.17 (अगिन्होत्रं हुत्वा ब्रह्माणं वृणीते ब्रह्मिष्ठम्----------)।

"https://sa.wiktionary.org/w/index.php?title=ब्रह्मिष्ठ&oldid=479673" इत्यस्माद् प्रतिप्राप्तम्