सामग्री पर जाएँ

ब्रह्मी

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ब्रह्मी, स्त्री, (मेधाजनकत्वात् ब्रह्मणे हिता । ब्रह्म + अण् । बाहुलकात् न वृद्धिः । ततो ङीप् ।) पङ्कगडकमत्स्यः । इति त्रिकाण्ड- शेषः ॥ पा~काल इति भाषा । फञ्जिकावृक्षः । शाकभेदः । ब्रमी इति भाषा । इति मेदिनी । मे, १९ ॥ ब्रह्मीशाकस्य पर्य्यायः । मत्स्याक्षी २ सुरसा ३ वयस्था ४ ब्रह्मचारिणी ५ । इति रत्नमाला ॥ (यथा, भैषज्यरत्नावल्यां कुष्ठरोग चिकित्सायाम् । “तैलतुल्यं प्रदातव्यं स्वरसञ्च पृथक् पृथक् । महाकालवचाब्रह्मी तुम्ब्यग्निगृहपुत्रिका ॥”) अस्या गुणाः । भेदकत्वम् । स्वरकारित्वम् । पित्तकफनाशित्वञ्च । इति राजवल्लभः ॥ अस्याः पर्य्यायान्तरं गुणाश्च ब्राह्मीशब्दे द्रष्टव्याः ॥

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ब्र(व्र)ह्मी¦ स्त्री ब्रह्मणे हिता मेधाजनकतया अण् टिलोपःबा॰ न वृद्धिः ङीप्। (वामनहाटि) स्वनामख्यातेलताभेदे त्रिका॰।

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ब्रह्मी [brahmī], 1 N. of a medicinal plant.

A kind of fish.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ब्रह्मी f. holy , devout (?) RV. ix , 33 , 5 ( Sa1y. = ब्राह्मण-प्रे-रित)

ब्रह्मी f. a kind of fish , Macrognathus Pancalus (commonly called Pancal) L.

ब्रह्मी f. a kind of vegetable L.

ब्रह्मी f. Clerodendrum Siphonantus L.

ब्रह्मी in comp. for मor मन्.

"https://sa.wiktionary.org/w/index.php?title=ब्रह्मी&oldid=284711" इत्यस्माद् प्रतिप्राप्तम्