ब्राह्म

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ब्राह्मम्, क्ली, (ब्रह्मण इदम् । ब्रह्मन् + “तस्ये- दम् ।” ४ । ३ । १२० । इत्यण् । ‘नस्तद्धिते ।’ ६ । ४ । १४४ । इति टिलोपः ।) ब्रह्मतीर्थं । तत्तु अङ्गुष्ठस्य मूले वर्त्तते । इत्यमरः ॥ २ । ७ । ५१ ॥ अनेन तीर्थेन द्बिजस्याचमनं यथा, आह्निकतत्त्वे । “अन्तर्जानुशुचौ देश उपविष्ट उदङ्मुखः । प्राग्वा ब्राह्मेण तीर्थेन द्बिजो नित्यमुपस्पृशेत् ॥ अङ्गुष्ठोत्तरतो रेखा या पाणेर्दक्षिणस्य च । एतद्ब्राह्ममिति ख्यातं तीर्थमाचमनाय वै ॥” ब्रह्मपुराणम् । यथा, -- “ब्राह्मं पाद्मं वैष्णवञ्च शैवं भागवतं तथा ॥” इति मलमासतत्त्वधृतविष्णुपुराणवचनम् ॥ (ब्रह्मसम्बन्धिनि, त्रि । यथा, मनुः । १ । ६८ । “ब्राह्मस्य तु क्षपाहस्य यत्प्रमाणं समासतः । एकैकशो युगानान्तु क्रमशस्तन्निबोधत ॥” ब्रह्मा देवतास्य इति । ब्रह्मन् + “सास्य देवता ।” ४ । २ । २४ । इत्यण् । टिलोपः । ब्रह्मदेवताकमस्त्रादि । यथा, रघुः । १२ । ९७ । “अमोघं सन्दधे चास्मै धनुष्येकधनुर्द्धरः । ब्राह्ममस्त्रं प्रियाशोकशल्यनिष्कर्षणौषधम् ॥”)

ब्राह्मः, पुं, (ब्रह्मणोऽपत्यं पुमान् इति । ब्रह्मन् + “तस्यापत्यम् । ४ । १ । ९२ । इत्यण् । “नस्त- द्धिते ।” ६ । ४ । १४४ । इति टिलोपः ।) नारदः । इति जटाधरः ॥ (ब्रह्मण इवायमिति अण् ।) विवाहविशेषः । यथा, -- “वरमाहूय यथाशक्त्यलङ्कृता कन्या यत्र दीयते सः ।” यथा, -- “आच्छाद्य चार्च्चयित्वा च श्रुतशीलवते स्वयम् । आहूय दानं कन्याया ब्राह्मो धर्म्मः प्रकीर्त्तितः ॥” इत्युद्बाहतत्त्वम् ॥ (“रात्रेश्च पञ्चिमे यामे मुहूत्तो ब्राह्म उच्यते ।” इति नियमात् रात्रिशेषयामार्द्धस्थितोऽरुण- दयात् प्राक्दण्डद्वयात्मको कालविशेषः । यथा, मनुः । ४ । ९१ । “ब्राह्मे मुहूर्त्ते बुद्ध्येत धर्म्मार्थौ चानुचिन्त- येत् ॥”)

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ब्राह्म पुं।

दैवयुगसहस्रद्वयम्

समानार्थक:ब्राह्म

1।4।21।2।1

मासेन स्यादहोरात्रः पैत्रो वर्षेण दैवतः। दैवे युगसहस्रे द्वे ब्राह्मः कल्पौ तु तौ नृणाम्.।

पदार्थ-विभागः : , द्रव्यम्, कालः

ब्राह्म नपुं।

ब्राह्मतीर्थम्

समानार्थक:ब्राह्म

2।7।51।1।2

मध्येऽङ्गुष्ठाङ्गुल्योः पित्र्यं मूले त्वङ्गुष्ठस्य ब्राह्मम्. स्याद्ब्रह्मभूयं ब्रह्मत्वं ब्रह्मसायुज्यमित्यपि॥

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, अचलनिर्जीवः, अचलनिर्जीववस्तु

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ब्रा(व्रा)ह्म¦ न॰ ब्रह्मण इदम्, तेन प्रोक्तम् वा अण् दिलोपः।

१ अङ्गुष्ठमूले तीर्थे, तेन हि तीर्थेन द्विजाचमनं विहित-मिति तस्य तत्सम्बन्धित्वम्
“प्राग्वा ब्रा(व्रा)ह्मेनतीर्थेन द्विजा नित्यमुपस्पृशेत्” इति मनुम्
“अङ्गुष्ठोत्तरस्ततो[Page4610-b+ 38] रेखा या पाणेर्दक्षिणस्य च। एतद्ब्राह्ममिति ख्यातंतीर्थमाचमनाय वै” स्मृतिः।

२ नारदे पु॰ जटा॰। ब्र(व्र)ह्म-णोक्ते अष्टादशपुराणान्तर्गते

३ महापुराणभेदे न॰।

४ विवाहभेदे

५ पारदे च पु॰।

६ सरस्वत्यां तदधिष्ठातृकायां

७ वाचि

८ सोमलतायां

९ ब्रह्मोशाके (वामनहाटि) शाक-भेदे च स्त्री।
“आवृत्तानां गुरुकुलात् विप्राणां पूजकोभवेत्। नृपाणामक्षयो ह्येष ब्राह्मो धर्मो विधीयतेइति मनूक्ते राज्ञां

१० धर्मभेदे पु॰।

११ मातृभेदे स्त्रीङीप्।
“ब्राह्मी नारायणी तथेति” कालकवचम्।
“वृहदस्याः शरीरं यदप्रमेयं प्रमाणतः। वृहद्वि-स्तीर्णमित्युक्तं ब्राह्मी देवी ततः स्मृता देवीपु॰ उक्त-निर्वचनायां

१२ देव्याञ्च स्त्री

१३ ब्रह्मसम्बन्धिनिमात्रे त्रि॰स्त्रियां ङीप्
“एषा ब्राह्मी स्थितिः पार्थ!” गीता। सरस्वत्या ब्रह्मजातत्वं च ब्रह्माणीशब्दे दर्शितं तत्रदृश्यम्।
“ब्राह्मी हिमा सरा तिक्ता लघुर्मेध्या चशीतला। कषाया मधुरा स्वादुपाकायुष्या रसायनी। स्वर्य्या स्मृतिप्रदा कुष्ठपाण्डुमेहाश्रकासजित्। विष-शोथज्वरहरी तद्वन्मण्डूकपण्यंपि” भावप्र॰ ब्राह्मी-शाकस्य गुणा उक्ताः।

१४ वाराहीकन्दे

१५ हिलमोचि-कायां स्त्री राजनि॰।

१६ रोहिण्यां स्त्री

१७ नक्षत्रे न॰तयोर्ब्रह्माधिष्ठातृदेवताकत्वात् तथात्वं
“रात्रेश्च पश्चिमेभागे मुहूर्त्तो ब्राह्म उच्यते” पितामहोक्ते रात्रिशेषयामा-र्द्धस्थिते अरुणोदयकालात् प्राग्दण्डद्वयात्मके

१८ कालेपु॰

१९ ब्रह्मसम्बन्धिदिने

२० तन्माने च अहन्शब्दे दृश्यम्।

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ब्राह्म [brāhma], a. (-ह्मी f.) [ब्रह्मण इदं तेन प्रोक्तं वा अण् टिलोपः]

Relating to Brahman or the creator, or to the Supreme Spirit; R.13.6; Ms.2.4; एषा ब्राह्मी स्थितिः पार्थ नैनां प्राप्य विमुह्यति Bg.2.72.

Brahmanical, belonging to Brāhmaṇas; ब्राह्मं रथवरं युक्तमास्थाय सुधृतव्रतः Rām. 2.5.4; न विशेषो$स्ति वर्णानां सर्वं ब्राह्ममिदं जगत् Mb.12.188. 1.

Relating to sacred knowledge or study; ब्राह्मं वेदमधीयाना वेदाङ्गानि च सर्वशः Mb.1.156.5.

Prescribed by the Vedas, Vedic; scriptural; ब्राह्मस्य जन्मनः कर्ता Ms.2.15.

Holy, sacred, divine.

Presided over by Brahman as a मुहूर्त (see ब्राह्ममुहूर्त), or a missile.

Fit for a divine state or godhead.

Belonging to the ब्रह्मलोक; ददर्शाप्सरसं ब्राह्मीं पञ्चचूडामनिन्दिताम् Mb.13.38.3.

ह्यः one of the eight forms of marriage in Hindu law, in which the bride decorated with ornaments is given away to the bridegroom, without requiring any gift or present from him (this is the best of the 8 forms); ब्राह्मो विवाह आहूय दीयते शक्त्यलंकृता Y.1.58; Ms.3.21,27.

N. of Nārada.

Quicksilver.

The duty or prescribed course of conduct of a king; आवृत्तानां गुरुकुलात् विप्राणां पूज्यको भवेत् । नृपाणामक्षयो ह्येष ब्राह्मो धर्मो विधीयते ॥

ह्मम् The part of the hand under the root of the thumb; अङ्गुष्ठमूलस्य तले ब्राह्मं तीर्थं प्रचक्षते Ms.2.59.

Holy or sacred study.

N. of a Purāṇa.

N. of the constellation Rohiṇī. -Comp. -अहोरात्रः a day and night of Brahman (a period of 2 Kalpas of mortals). -देया a girl to be married according to the Brāhma form. -निधिः m. money bestowed on the sacerdotal class. -मुहूर्तः a particular period of the day, the early part of the day (रात्रेश्च पश्चिमे यामे मुहूर्तो ब्राह्म उच्यते); cf. ब्राह्मे मुहूर्ते किल तस्य देवी कुमारकल्पं सुषुवे कुमारम् R.5.36; ब्राह्मे मुहूर्ते बुध्येत Ms.4.92.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ब्राह्म mf( ई)n. (fr. ब्रह्मन्, for which it is also the वृद्धिform in comp. )relating to ब्रह्मor ब्रह्मा, holy , sacred , divine AV. etc.

ब्राह्म mf( ई)n. relating to sacred knowledge , prescribed by the वेद, scriptural Mn. ii , 150 etc.

ब्राह्म mf( ई)n. sacred to the वेद(with or scil. तीर्थn. the part of the hand situated at the root of the thumb) , ii , 59 etc.

ब्राह्म mf( ई)n. relating or belonging to the Brahmans or the sacerdotal class peculiar or favourable to or consisting of Brahmans Brahmanical Mn. MBh. etc. (with निधिm. money bestowed on the sacerdotal class Mn. vii , 89 )

ब्राह्म mf( ई)n. belonging to an inhabitant of ब्रह्मा's world Ja1takam.

ब्राह्म m. (with or scil. विवाह)N. of a form of marriage (in which the bride is bestowed on the bridegroom without requiring anything from him) Mn. iii , 21 etc.

ब्राह्म m. N. of a man (son of कृष्णand father of महे-श्वर) Cat.

ब्राह्म m. patr. of नारदL.

ब्राह्म m. of कविMBh.

ब्राह्म m. of Urdhva-nabhan and रक्षो-हन्RAnukr.

ब्राह्म n. sacred study , study of the वेदBhP.

ब्राह्म n. (with or scil. तीर्थ)See. above.

ब्राह्म ब्राह्मणetc. See. p.741.

Purana index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


--a मुहूर्त, early in the morning of the day. वा. ६६. ४०; Br. III. 3. ३९; Vi. III. ११. 5.

Purana Encyclopedia[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Brāhma^1, : ( Brāhmī f.) adj.: of the day and night of Brahman.

A day and night each of Brahman is equal to one thousand Yugas (a Yuga or a Kalpa being equal to twelve thousand years which is the total duration of the Kṛta, the Tretā, the Dvāpara and the Kali taken together) (eṣā dvādaśasāhasrī yugākhyā parikīrtitā//etat sahasraparyantam aho brāhmam udāhṛtam) 3. 186. 22-23; 12. 224. 28; 12. 224. 17; sahasrayugaparyantam ahar yad brahmaṇo viduḥ/rātriṁ yugasahasrāntāṁ te 'horātravido janāḥ//) 6. 30. 17 = 12. 224. 30; at the beginning of his night, i. e. during the Pralaya, Brahman enters into himself and sleeps; at the end of the night he is awakened from his sleep and creates the great bhūta (i. e. Hiraṇyagarbha) (rātris tāvattithī brāhmī tadādau viśvam īśvaraḥ/pralaye 'dhyātmam āviśya suptvā so 'nte vibudhyate//pratibuddho vikurute brahmākṣayyaṁ kṣapākṣaye/ sṛjate ca mahad bhūtam) 12. 224. 29, 31; (sṛjaty anantakarmāṇaṁ mahāntaṁ bhūtam agrajam) 12. 291. 15 (Nī. on Bom. Ed. 12. 302. 15: agrajaṁ hiraṇyagarbham); yugaṁ dvādaśasāhasraṁ kalpaṁ viddhi caturguṇam/daśakalpaśatāvṛttaṁ tad ahar brāhmam ucyate/rātriś caitāvatī rājan yasyānte pratibudhyate 12. 291. 14 (Nī. on Bom. Ed. 12. 302. 14: tad eva caturyugaṁ daśaśatāvṛttaṁ kalpaṁ tad eva ca brāhmam ahar ucyate); at the end of Brahman's night there arises due to the kindness of the god of boundless lustre (i. e. of god Nārāyaṇa 12. 328. 12) a lotus, where again by the god's kindness Brahman is born; at the end of Brahman's day, from the forehead of the god, who is angry, arises his son, Rudra, the destroyer (brāhme rātrikṣaye prāpte tasya hy amitatejasaḥ/ prasādāt prādurabhavat padmaṁ padmanibhekṣaṇa/tatra brahmā samabhavat sa tasyaiva prasādataḥ//ahnaḥ kṣaye lalāṭāc ca suto devasya vai tathā/krodhāviṣṭasya saṁjajñe rudraḥ saṁhārakārakaḥ) 12. 328. 15-16; at the beginning of the Brahman's day all manifestations arise from the nonmanifest; at the beginning of his night the manifestations are dissolved into the same non-manifest (avyaktād vyaktayaḥ sarvāḥ prabhavanty aharāgame/rātryāgame pralīyante tatraivāvyaktasaṁjñake) 6. 30. 18.


_______________________________
*1st word in left half of page p261_mci (+offset) in original book.

Brāhma^2 : adj.: of a muhūrta (time before sunrise, early morning).


A. Epic event: when Arjuna sat on the ground and mentally thought of Bhava, he, at the auspicious brāhma muhūrta, with his (mind) consentrated, saw himself in the sky in the company of Keśava (bhūmāv āsīna ekāgro jagāma manasā bhavam// tataḥ praṇihite brāhme muhūrte śubhalakṣaṇe/ātmānam arjuno 'paśyad gagane sahakeśvam//) 7. 57. 19-20 (Nī. who reads praṇihito (Bom. Ed. 7. 80. 23) explains samāhitamanāḥ).


B. Time for performing the saṁdhyā ceremony: Bhīṣma advised Yudhiṣṭhira that one who wanted long life should wake up at the brāhma muhūrta, think of dharma and kāma (the two puruṣārthas), and after sipping water for purification, should, with folded hands, perform the first saṁdhyā (brāhme muhūrte budhyeta dharmārthau cānucintayet/utthāyācamya tiṣṭheta pūrvāṁ saṁdhyāṁ kṛtāñjaliḥ//) 13. 107. 16.


_______________________________
*1st word in right half of page p261_mci (+offset) in original book.

Brāhma : nt.: Name of a tīrtha.

It is supposed to exist in the middle space of the thumb (aṅguṣṭhasyāntarāle ca brāhmaṁ tīrtham udāhṛtam) 13. 107. 96.


_______________________________
*4th word in right half of page p398_mci (+offset) in original book.

Mahabharata Cultural Index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Brāhma^1, : ( Brāhmī f.) adj.: of the day and night of Brahman.

A day and night each of Brahman is equal to one thousand Yugas (a Yuga or a Kalpa being equal to twelve thousand years which is the total duration of the Kṛta, the Tretā, the Dvāpara and the Kali taken together) (eṣā dvādaśasāhasrī yugākhyā parikīrtitā//etat sahasraparyantam aho brāhmam udāhṛtam) 3. 186. 22-23; 12. 224. 28; 12. 224. 17; sahasrayugaparyantam ahar yad brahmaṇo viduḥ/rātriṁ yugasahasrāntāṁ te 'horātravido janāḥ//) 6. 30. 17 = 12. 224. 30; at the beginning of his night, i. e. during the Pralaya, Brahman enters into himself and sleeps; at the end of the night he is awakened from his sleep and creates the great bhūta (i. e. Hiraṇyagarbha) (rātris tāvattithī brāhmī tadādau viśvam īśvaraḥ/pralaye 'dhyātmam āviśya suptvā so 'nte vibudhyate//pratibuddho vikurute brahmākṣayyaṁ kṣapākṣaye/ sṛjate ca mahad bhūtam) 12. 224. 29, 31; (sṛjaty anantakarmāṇaṁ mahāntaṁ bhūtam agrajam) 12. 291. 15 (Nī. on Bom. Ed. 12. 302. 15: agrajaṁ hiraṇyagarbham); yugaṁ dvādaśasāhasraṁ kalpaṁ viddhi caturguṇam/daśakalpaśatāvṛttaṁ tad ahar brāhmam ucyate/rātriś caitāvatī rājan yasyānte pratibudhyate 12. 291. 14 (Nī. on Bom. Ed. 12. 302. 14: tad eva caturyugaṁ daśaśatāvṛttaṁ kalpaṁ tad eva ca brāhmam ahar ucyate); at the end of Brahman's night there arises due to the kindness of the god of boundless lustre (i. e. of god Nārāyaṇa 12. 328. 12) a lotus, where again by the god's kindness Brahman is born; at the end of Brahman's day, from the forehead of the god, who is angry, arises his son, Rudra, the destroyer (brāhme rātrikṣaye prāpte tasya hy amitatejasaḥ/ prasādāt prādurabhavat padmaṁ padmanibhekṣaṇa/tatra brahmā samabhavat sa tasyaiva prasādataḥ//ahnaḥ kṣaye lalāṭāc ca suto devasya vai tathā/krodhāviṣṭasya saṁjajñe rudraḥ saṁhārakārakaḥ) 12. 328. 15-16; at the beginning of the Brahman's day all manifestations arise from the nonmanifest; at the beginning of his night the manifestations are dissolved into the same non-manifest (avyaktād vyaktayaḥ sarvāḥ prabhavanty aharāgame/rātryāgame pralīyante tatraivāvyaktasaṁjñake) 6. 30. 18.


_______________________________
*1st word in left half of page p261_mci (+offset) in original book.

Brāhma^2 : adj.: of a muhūrta (time before sunrise, early morning).


A. Epic event: when Arjuna sat on the ground and mentally thought of Bhava, he, at the auspicious brāhma muhūrta, with his (mind) consentrated, saw himself in the sky in the company of Keśava (bhūmāv āsīna ekāgro jagāma manasā bhavam// tataḥ praṇihite brāhme muhūrte śubhalakṣaṇe/ātmānam arjuno 'paśyad gagane sahakeśvam//) 7. 57. 19-20 (Nī. who reads praṇihito (Bom. Ed. 7. 80. 23) explains samāhitamanāḥ).


B. Time for performing the saṁdhyā ceremony: Bhīṣma advised Yudhiṣṭhira that one who wanted long life should wake up at the brāhma muhūrta, think of dharma and kāma (the two puruṣārthas), and after sipping water for purification, should, with folded hands, perform the first saṁdhyā (brāhme muhūrte budhyeta dharmārthau cānucintayet/utthāyācamya tiṣṭheta pūrvāṁ saṁdhyāṁ kṛtāñjaliḥ//) 13. 107. 16.


_______________________________
*1st word in right half of page p261_mci (+offset) in original book.

Brāhma : nt.: Name of a tīrtha.

It is supposed to exist in the middle space of the thumb (aṅguṣṭhasyāntarāle ca brāhmaṁ tīrtham udāhṛtam) 13. 107. 96.


_______________________________
*4th word in right half of page p398_mci (+offset) in original book.

"https://sa.wiktionary.org/w/index.php?title=ब्राह्म&oldid=503165" इत्यस्माद् प्रतिप्राप्तम्