ब्राह्मणाच्छंसिन्

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ब्रा(व्रा)ह्मणाच्छंसिन्¦ पु॰ ब्राह्मणे मन्त्रेतरवेदभागे विहि-तानि शस्त्राणि उपचारात् ब्रह्मणानि तानि शंसतिद्वितीयायार्थे पञ्चम्युपसंख्यानम् तस्याः
“ब्राह्मणाच्छंसिनउपसंख्यानम्” वार्त्ति॰ अलुक्। ब्रह्मरूपस्य ऋत्विजःसहकारिणि ऋत्बिग्भेदे अच्छावाकशब्दे

८५ पृ॰ दृश्यम्। अत्र कश्चिद्विशेषोऽभिधीयते। षोडर्त्विजां मध्ये प्रधान-भूतान् चतुर उक्त्वा कात्या॰ श्रौ॰

७१

८९

१० । उक्तं यथा
“तत्पुरुषा इतरे यथावेदम्” सू॰
“इतरे द्वादशर्त्विजोतेषामाद्यानां ब्रह्मादीनां चतुर्णां पुरुषाः आदेशकारि-णोऽनुचराः सेवकाः यथावेदमिति ये यद्वेदविहितस्यकर्मणः कर्त्तारस्ते तत्पुरुषाः यथावेदमिति ये ब्रह्मपुरुषान ज्ञायन्त इति तान् स्वयमेवाह” कर्कः
“ब्रह्मणाच्छं-स्यग्नीत्पीतारो ब्रह्मणः” सू॰। प्रधानपुरुषवरणेनतद्वशवर्त्तित्वात्तेऽपि वृता एव भवन्ति प्रधानपुरुषे कार्य्या-न्तरासक्तेऽन्यत्र गते वा तदीयं कर्म तत्पुरुषैरेव कर्त्तव्यम्नान्यपुरुषैरिति पुरुषाणामपि पूर्वपूर्वेण करणसम्भवे नो-त्तरेण”। तस्य भावः कर्म वा
“होत्राभ्यश्छः” पा॰ छ। ब्राह्मणाच्छंसीय तद्भावादा

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ब्राह्मणाच्छंसिन् [brāhmaṇācchaṃsin], m. N. of a priest, the assistant of the priest called Brahman q .v.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ब्राह्मणाच्छंसिन्/ ब्राह्मणाच्-छंसिन् m. (fr. णात्-शं)" reciting after the ब्राह्मणor the ब्रह्मन्" , a priest who assists the ब्रह्मन्or chief priest at a सोमsacrifice Br. S3rS.

Vedic Rituals Hindi[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ब्राह्मणाच्छंसिन् पु.
होता का एक सहायक ऋत्विज्। वह बहुत सी ऋचाओं का वाचन करता है, उदाहरणार्थ-इन्द्र के लिए तृतीय ‘आज्यस्तोत्र’, बौ.श्रौ.सू. 7.19; आप.श्रौ.सू. 12.29.2।

"https://sa.wiktionary.org/w/index.php?title=ब्राह्मणाच्छंसिन्&oldid=479683" इत्यस्माद् प्रतिप्राप्तम्