ब्राह्मणी

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ब्राह्मणी, स्त्री, फञ्जिका । पृक्का । (“स्पृक्कासृक् ब्राह्मणीदेवी मरुन्माला लता लघुः । समुद्रान्ता बधूः कोटिवर्षालष्को पिकेत्यपि ॥” इति भावप्रकाशस्य पूर्ब्बखण्डे प्रथमे भागे ॥ भार्गी । तत्पर्य्याया यथा, -- “पद्मा गन्धर्व्वशाका च काञ्जी चाङ्गारपर्ण्यपिं । भार्ग्यम्बुयष्टिका ब्राह्मो ब्राह्मणी ब्रह्मचारिणी ॥” “हरेनुरेणुका कौन्ती ब्राह्मणी हेमगन्धिनी ॥” इत्युभे वैद्यकरत्नमालायाम् ॥ ब्राह्मण + ङीष् ।) ब्राह्मणपत्नी । इति विश्वः । (यथा, मनुः । ८ । ३७६ । “ब्राह्मणीं यद्यगुप्तान्तु गच्छेतां वैश्यपार्थिवौ । वैश्यं पञ्चशतं कुर्य्यात् क्षत्रियन्तु सहस्रिणम् ॥”) वरटी । इति त्रिकाण्डशेषः ॥ पिपीलिकाभेदः । तत्पर्य्यायः । स्थूलशीर्षिका २ । इति हेमचन्द्रः ॥ ब्राह्मणीगमने दोषो यथा, -- “कुलटाविप्रपत्नीनां गमने सुरविप्रयोः । ब्रह्महत्याषोडशांशं पातकन्तु भवेद्ध्रुवम् ॥ तासामुपस्थितानाञ्च गमने तच्चतुर्थकम् । त्यागे धर्म्मो नास्ति पापमित्याह कमलोद्भवः ॥ विप्रपत्नीसतीनाञ्च गमनेन बलेन चेत् । ब्रह्महत्याशतं पापं भवेदेव श्रुतौ श्रुतम् ॥” इति ब्रह्मवैवर्त्ते प्रकृतिखण्डे ४५ अध्यायः ॥ (बुद्धिः । इयं हि भगवता ब्राह्मणीत्वेन कल्पिता अर्ज्जुनाय कथिता । यथा, महा- भारते १४ । ३४ । ११-१२ । अर्ज्जुन उवाच । “क्व नु सा ब्राह्मणी कृष्ण ! क्व चासौ ब्राह्मणर्षभः । याभ्यां सिद्धिरियं प्राप्ता तावुभौ वद मेऽच्युत ! ॥ श्रीभगवानुवाच । मनो मे ब्राह्मणं विद्धि बुद्धिं मे विद्धि ब्राह्मणीम् । क्षेत्रज्ञ इति यश्चोक्तः सोऽहमेव धनञ्जयः ॥” तीर्थविशेषः । यथा, महाभारते । ३ । ८४ । ५५ । “ततो वै ब्राह्मणीं गत्वा ब्रह्मचारी जितेन्द्रियः । पद्मवर्णेन यानेन ब्रह्मलोकं प्रपद्यते ॥”)

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ब्राह्मणी स्त्री।

भार्गी

समानार्थक:हञ्जिका,ब्राह्मणी,पद्मा,भार्गी,ब्राह्मणयष्टिका,अङ्गारवल्ली,बालेयशाक,बर्बर,वर्धक

2।4।89।2।2

प्रत्यक्पर्णी केशपर्णी किणिही खरमञ्जरी। हञ्जिका ब्राम्हणी पद्मा भर्गी ब्राह्मणयष्टिका॥

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, अचलसजीवः, ओषधिः

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ब्रा(व्रा)ह्मणी¦ स्त्री ब्राह्मणस्य पत्नी ङीष्।

१ ब्राह्मणस्य पत्न्यांब्राह्मणस्येयम् अण् ङीप्।

२ ब्रह्मसम्बन्धिन्यां स्त्रियाम्। [Page4616-b+ 32]

३ बुद्धौ च।
“मनो मे ब्राह्मणं विद्धि बुद्धिं मे विद्धिब्राह्मणीम्”।
“अरणीं ब्राह्मणीं विद्धि पुरुषञ्च त्तिरार-णिम्। तपःश्रुते त्राभिमथ्नीतो ज्ञानाग्निर्जायते ततः” भा॰ आश्व॰

३४ अ॰।

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ब्राह्मणी [brāhmaṇī], 1 A woman of the Brāhmaṇa caste.

The wife of a Brāhmaṇa.

Intellect; (बुद्धि according to नीलकण्ठ).

A kind of lizard; हृष्टः पश्यति तस्यान्तं ब्राह्मणी करकादिव Rām.3.29.5.

A kind of wasp.

A kind of brass (Mar. सोनपितळ). -Comp. -गामिन् m. the paramour of a Brāhmaṇa woman.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ब्राह्मणी f. See. ब्राह्मणी

ब्राह्मणी f. (of ण)a ब्राह्मणीwoman or a Brahman's wife Ka1t2h. Gr2S3rS. MBh. etc. ( ifc. णीकSee. स-ब्राह्मणिक)

ब्राह्मणी f. a kind of lizard with a red tail R. Sch. (See. ब्राह्मणिका)

ब्राह्मणी f. a kind of large-headed ant L.

ब्राह्मणी f. a kind of wasp L.

ब्राह्मणी f. Clerodendrum Siphonantus L.

ब्राह्मणी f. Trigonella Corniculata L.

ब्राह्मणी f. Ruta Graveolens L.

ब्राह्मणी f. a kind of brass L.

ब्राह्मणी f. = बुद्धिNi1lak.

ब्राह्मणी f. N. of a river MBh.

ब्राह्मणी f. w.r. for ब्रह्माणी.

Purana Encyclopedia[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Brāhmaṇī  : f.: Name of a tīrtha.

One who practises chastity and has controlled his sense organs, if he visits this tīrtha he goes to the world of Brahman in a conveyance which has the colour of a lotus (padmavarṇena yānena) 3. 82. 52.


_______________________________
*5th word in right half of page p398_mci (+offset) in original book.

Mahabharata Cultural Index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Brāhmaṇī  : f.: Name of a tīrtha.

One who practises chastity and has controlled his sense organs, if he visits this tīrtha he goes to the world of Brahman in a conveyance which has the colour of a lotus (padmavarṇena yānena) 3. 82. 52.


_______________________________
*5th word in right half of page p398_mci (+offset) in original book.

Vedic Rituals Hindi[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ब्राह्मणी वि.
(ब्राह्मण + ङीप्) ब्राह्मण वर्ग की (स्त्री.), भा.श्रौ.सू. 5.6.7।

"https://sa.wiktionary.org/w/index.php?title=ब्राह्मणी&oldid=479684" इत्यस्माद् प्रतिप्राप्तम्