ब्राह्मी

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ब्राह्मी, स्त्री, (ब्रह्मण इयम् । ब्रह्म + अण् । टिलोपः । स्त्रियां ङीष् ।) दुर्गा । यथा, -- “बृहदश्वशरीरं यदप्रमेयं प्रमाणतः । बृहद्विस्तीर्णमित्युक्तं ब्राह्मी देवी ततः स्मृता ॥” इति देवीपुराणे ४५ अध्यायः ॥ शिवस्याष्टमातृकान्तर्गतमातृकाविशेषः । सा च ब्रह्मशक्तिः । सरस्वती । शाकभेदः । तत्- पर्य्यायः । मत्स्याक्षी २ वयस्था ३ सोम- वल्लरी ४ । इत्यमरः । २ । ४ । १३७ ॥ चत्वारि सोमलतायां । ब्राह्मीशाके इति केचित् । इति तट्टीकायां भरतः ॥ (यथा, गारुडे १९९ अध्याये । “वचा त्रिकटुकञ्चैव लवणं चूर्णमुत्तमम् । ब्राह्मीरसे भावितञ्च मधुसर्पिसमन्वितम् । सप्ताहं भक्षितं कुर्य्यान्महैश्वर्य्यं मात पराम् ॥”) ब्रह्मीशाकस्य पर्य्यायान्तरं यथा । सरस्वती ५ सौम्या ६ सुरश्रेष्ठा ७ सुवर्च्चला ८ कपोतवेगा ९ वैधात्री १० दिव्यतेजाः ११ महौषधी १२ स्वायम्भुवी १३ सौम्यलता १४ सुरेष्टा १५ ब्रह्मकन्यका १६ मण्डूकमाता १७ मण्डूकी १८ सुरसा १९ मेध्या २० वीरा २१ भारती २२ वरा २३ परमेष्ठिनी २४ दिव्या २५ शारदा २६ । अस्या गुणाः । हिमत्वम् । कषायत्वम् । तिक्तत्वम् । वातास्रपित्तनाशित्वम् । बुद्धिप्रज्ञा- मेधाकारित्वम् । आयुर्वर्द्धकत्वञ्च । इति राज- निर्घण्टः ॥ अपि च । “ब्राह्मी कपोतवल्ली स्यात् सोमवल्ली सरस्वती ॥” अथ ब्रह्ममाण्डूकी । “मण्डूकपर्णी माण्डूकी त्वाष्ट्री दिव्या महौ- षधी ॥” अस्या गुणाः । “ब्राह्मी हिमा सरा तिक्ता लघुर्मेध्या च शीतला । कषाया मधुरा स्वादुपाकायुष्या रसायनी ॥ स्वर्य्या स्मृतिप्रदा कुष्ठपाण्डुमेहास्रकासजित् । विषशोथज्वरहरी तद्वन्मण्डूकपर्णिनी ॥” इति भावप्रकाशः ॥ * ॥ फञ्जिका । वामनहाटी इति भाषा । पङ्क- मडमत्स्यः । पा~काल इति भाषा । सोमवल्लरी । सोमलता इति ख्याता । इति मेदिनी ॥ महाज्योतिष्मती । वडी मालकङ्गुनी इति हिन्दी भाषा । मत्स्याक्षी । मच्छाछी इति छछमछरिया इति च हिन्दी भाषा । वाराही- कन्दः । हिलमोचिका । इति राजनिर्घण्टः ॥ हिंचा इति भाषा । रोहिणीनक्षत्रम् । इति हेमचन्द्रः ॥ (ब्रह्म + अण् + ङीप् ।) ब्रह्माधि- ष्ठातृदेवताकत्वात् तथात्वम् ॥ सूर्य्यमूर्त्तिः । यथा, माकण्डेये । १०९ । ७१ । “ब्राह्मी माहेश्वरी चैव वैष्णवी चैव ते तनुः । त्रिधा यस्य स्वरुपन्तु भानोर्भास्वान् प्रसीदतु ॥” त्रि, ब्रह्मप्राप्तियोग्या । यथा, मनुः । २ । २८ । “स्वाध्यायेन ब्रतैर्होभै स्त्रैविद्येनेज्यया सुतैः । महायज्ञैश्च यज्ञैश्च ब्राह्मीयं क्रियते तनुः ॥”) ब्रह्मभवा । यथा गीतायाम् । २ । ७२ । “एषा ब्राह्मी स्थितिः पार्थ ! नैनां पाप्य विमुह्यति ॥”)

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ब्राह्मी स्त्री।

शक्तिदेवता

समानार्थक:ब्राह्मी,माहेश्वरी,कौमारी,वैष्णवी,वाराही,इन्द्राणी,चामुण्डा

1।1।35।3।1

कपर्दोऽस्य जटाजूटः पिनाकोऽजगवं धनुः। प्रमथा: स्युः पारिषदा ब्राह्मी इत्याद्यास्तु मातरः। ब्राह्मी माहेश्वरी चैव कौमारी वैष्णवी तथा। वारीही च तथेन्द्राणी चामुण्डा सप्तमातरः॥

सम्बन्धि1 : शिवः

जन्य : शिवः

 : चर्ममुण्डा

पदार्थ-विभागः : , द्रव्यम्, आत्मा, देवता

ब्राह्मी स्त्री।

सरस्वती

समानार्थक:ब्राह्मी,भारती,भाषा,गिर्,वाच्,वाणी,सरस्वती

1।6।1।1।1

ब्राह्मी तु भारती भाषा गीर्वाग्वाणी सरस्वती। व्याहार उक्तिर्लपितं भाषितं वचनं वचः॥

अवयव : वचनम्

पदार्थ-विभागः : , पौरुषेयः

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ब्राह्मी [brāhmī], 1 The personified female energy of Brahman.

Sarasvatī, the goddess of speech.

Speech; संस्कारो- पगतां ब्राह्मीं नानाशास्त्रोपबृंहिताम् Mb.1.1.19.

A tale or narrative.

A pious usage or custom, Vedic rituals; ब्राह्म्या संवर्तयामासू राङ्कवास्तरणावृताम् Rām.6.111.113.

N. of the constellation Rohiṇī.

N. of Durgā.

A woman married according to the Brāhma form of marriage.

The wife of a Brāhmaṇa.

A kind of medicinal plant; ब्राह्मी हिमा सरा तिक्ता लघुर्मेध्या च शीतला । कषाया मधुरा स्वादुपाकायुष्या रसायनी । स्वर्या स्मृतिपदा कुष्ठपाण्डु- मेहाश्रकासजित् ॥ Bhāva. P.; बभूव तेषां रजनी ब्राह्मीव प्रीतिवर्धिनी Mb.15.18.23.

A kind of brass.

N. of a river.-Comp. -कन्दः a species of bulbous plant. -पुत्रः the son of a Brāhmī, see above; दश पूर्वान् परान् वंश्यानात्मानं चैकविंशकम् । ब्राह्मीपुत्रः सुकृतकृन्मोचयेदेनसः पितॄन् ॥ Ms.3.37.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ब्राह्मी f. See. ब्राह्मी

ब्राह्मी f. (of ब्राह्मSee. )the शक्तिor personified energy of ब्रह्मा(regarded as one of the 8 मातृs or divine mothers of created beings ; in MBh. ix , 2655 they are said to attend स्कन्द) L.

ब्राह्मी f. speech or the goddess of speech (= सरस्वती) MBh. i , 19

ब्राह्मी f. N. of दुर्गाDevi1P.

ब्राह्मी f. the wife of a Brahman W.

ब्राह्मी f. (in music) N. of a मूर्छनाSam2gi1t.

ब्राह्मी f. a religious practice , pious usage(647466 म्याind. according to pious usage) R.

ब्राह्मी f. a woman married according to the ब्राह्मrite Gaut. Vishn2. (See. -पुत्र) , the constellation रोहिणिL.

ब्राह्मी f. a female fish or frog W.

ब्राह्मी f. a species of ant L.

ब्राह्मी f. N. of various plants (Clerodendrum Siphonantus , Ruta Graveolens , Enhydra Hingcha etc. ) L.

ब्राह्मी f. a kind of brass L.

ब्राह्मी f. N. of a river S3atr.

ब्राह्मी f. (with संहिता)N. of wk.

Purana index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


(I) (सन्ख्या)--creatures and worms (1/१०००) of स्थावर; (1/१०००) of the above result in watery animals. (1/१०००) of the above become birds; (1/१०००) of birds become four-footed animals; (1/१०००) of these become two-footed animals including men; (1/१०००) part of these go to heaven; (1/१०००) of these attain salvation; others fall into hells. Br. IV. 2. १९९-210.
(II)--a शक्ति. Br. IV. २०. १३; ३६. ५८.
(III)--a mind-born mother; in the kalpalata gift. M. १७९. 9; २८६. 6.
(IV)--a R. of the केतुमाला continent. वा. ४४. २१.
"https://sa.wiktionary.org/w/index.php?title=ब्राह्मी&oldid=434000" इत्यस्माद् प्रतिप्राप्तम्