ब्रुव

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ब्रुव [bruva] ब्रुवाण [bruvāṇa], ब्रुवाण a. Professing or pretending to be, calling oneself by a name to which he has no real title (at the end of comp.), as in ब्राह्मणब्रुव, क्षत्रियब्रुव &c.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ब्रुव See. col. 2.

ब्रुव mf( आ)n. calling one's self by a name without any real title to it

ब्रुव mf( आ)n. being merely nominally( ifc. ; See. क्षत्रिय-, द्विज-, ब्राह्मण-ब्रुव).

"https://sa.wiktionary.org/w/index.php?title=ब्रुव&oldid=285658" इत्यस्माद् प्रतिप्राप्तम्