ब्रू

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ब्रू ल ञ उक्तौ । इति कविकल्पद्रुमः ॥ (अदा०- उभ०-द्विक०-सेट् ।) ल ञ ब्रवीति । ब्रूते । विब्रूतिः कटके कृतेत्यत्र अरविहितकार्य्य- स्यानित्यत्वान्न वचादेशः । इति दुर्गादासः ॥

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ब्रू¦ कथने अदा॰ उभ॰ द्विक॰ सेट्। ब्रवीति आह ब्रूते। अवा-चत् अवोचत। उवाच ऊचतुः। अस्यार्द्धधातुकेवच्यादेशोऽनित्यः तेन
“विव्रतिः कटके कृता”। ब्रह्मण{??}। इत्यादि सिद्धम्। अनु + पश्चात् कथने अनुवादे। वि + विरुद्धतया कथने विवादे च। इति श्रीतारानाथतर्कवाचस्पतिभट्टाचार्य्य-सङ्कलिते वाचस्पत्याभिधाने बकारादिशब्दार्थसङ्कलनम्। भभकारः पवर्गीयश्चतुर्थोवर्णो व्यञ्जनवर्णभेदः। तस्योच्चारण-स्थानमौष्ठौ। अस्योच्चारणे आभ्यन्तरप्रयत्नः ओष्ठाभ्यां सहजिह्वाग्रस्य स्पर्शः अतस्तस्य स्पर्शवर्णता। बाह्यप्रयत्नाश्चसंवारनादघोषाः महाप्राणश्च। तस्य ध्येयरूपं यथा
“भकारं शृणु चार्वङ्गि! स्वयंपरमकुण्डली। महा-मोक्षप्रदं वर्णं तरुणादित्यसंप्रभम्। पञ्चप्राणमयं वर्णंपञ्चदेवमयं सदा” कामधेनुतन्त्रम्। अस्य अधिष्ठातृ-देवताध्यानं यथा
“तडित्प्रभां महादेवीं नागकङ्कण-शोभिताम्। षड्भुजां वरदां भीमां रक्तपङ्कजलोच-नाम्। रक्तवस्त्रपरीधानां रक्तपुष्पोपशोभिताम्। चतु-[Page4617-a+ 38] र्वर्गप्रदां देवीं साधकाभीष्टसिद्धिदाम्। एवं ध्यात्वाब्रह्मरूपां तन्मन्त्रं दशधा जपेत्”। अस्य वाचकशब्दाःयथा
“भः क्लिन्ना भ्रमरो भीमो विश्वमूर्त्तिर्निशा-भवम्। द्विरण्डो भूषणोमूलं यज्ञसूत्रप्रवाचकः। नक्षत्रं भ्रमणा दीप्रिर्वयोभूमिः पयो नभः। नाभिर्भदंमहाबाहुर्विश्वमूर्त्तिर्विताण्डवः। प्राणात्मा तापिनीवज्रा विश्वरूपी च चन्द्रिका। भीमसेनः सुधासेनःसुखी म{??}पुरं हरः”। वर्णाभिधानम्। मातृकान्यासेऽस्यनाभौ न्यास्यता काव्यादावस्य प्रयोगे
“सुखभयमरणक्लेश-दुःखं पवर्गः” वृ॰ टी॰ उक्तेः क्लेशः फलम्।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ब्रू (ञ) ब्रूञ्¦ r. 2nd cl. (ब्रवीति or आह) To speak or tell: आह is option- ally substituted for this root before the firt five inflections of the present tense and वच in several other tenses.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ब्रू [brū], 2 U. (ब्रवीति, ब्रूते or आह; this root is defective in the non-conjugational tenses, its forms being made up from वच्).

To say, tell, speak (with two acc.); तां ... ... ब्रूया एवम् Me.13; रामं यथास्थितं सर्वं भ्राता ब्रूते स्म विह्वलः Bk.6.8; or माणवकं धर्मं ब्रूते Sk.; किं त्वां प्रति ब्रूमहे Bv.1.46.

To say or speak about, refer to (a person or thing); अहं तु शकुन्तलामधिकृत्य ब्रवीमि Ś.2.

To declare, proclaim, publish, prove, indicate; ब्रुवते हि फलेन साधवो न तु कण्ठेन निजोपयोगिताम् N.2.48; स्तनयुगपरिणाहं मण्डलाभ्यां ब्रवीति Ratn.2.12.

To name, call, designate; छन्दसि दक्षा ये कवयस्तन्मणिमध्यं ते ब्रुवते Śrut.15.

To answer; ब्रूहि मे प्रश्नान्.

To call or profess oneself to be. -With

अति to insult, abuse; Mb.3.

to argue, dispute; परस्परं केचिदुपाश्रयन्ति परस्परं केचिदतिब्रुवन्ति Rām.5.61.17.-अनु to say, speak, declare; अथ यदनुब्रूते तेन ऋषीणाम् Bṛi. Up.1.4.16. -निस् to explain, derive. -प्र to say, speak, tell; पापानुवासितं सीता रावणं प्राब्रबीद्वचः Bk.8.85. -प्रति to speak in reply; प्रत्यब्रवीच्चैनम् R.2.42.

वि to say, speak.

to speak falsely or wrongly; अब्रुवन् विब्रुवन् वापि नरो भवति किल्बिषी Ms.8.13; अब्रुवन् विब्रुवन्नज्ञो नरः किल्बिषमश्नुते Bhāg.1.44.9.भ

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ब्रू cl.2 P. A1. ( Dha1tup. xxiv , 35 ) ब्रवीति, ब्रूते(only pr. stem ; the other forms are supplied by वच्cf. Pa1n2. 2-4 , 53 ; ब्रूमिfor ब्रवीमिR. ; Subj. ब्रवस्, वत्RV. ; Impv. ब्रूहि, ep. also ब्रवीहि, ब्रुवध्वम्; ब्रूतात्Pa1n2. 7-i , 35 Sch. ; impf. अब्रुवम्for अब्रवम्Up. MBh. ; pr.p. A1. ep. ब्रुवमाणfor ब्रुवाण; Prec. 2. pl. ब्रूयास्तNal. xvii , 36 , prob. w.r. for ब्रूयास् तत्) , to speak , say , tell (either intrans. ; or with acc. of pers. or thing ; or with acc. of thing and acc. dat. gen. or loc. of person = to tell or relate anything to ; with two acc. also = declare or pronounce to be , call) RV. etc. ; to speak about any person or thing( acc. with or without प्रति, or अधिकृत्य) Mn. MBh. Ka1v. etc. ; to proclaim predict Var. ; to answer (either intrans. with पुनर्or trans. with प्रश्नम्, " a question ") Mn. MBh. ; (with अन्यथा)to speak or decide or judge wrongly Mn. Pan5cat. ; ( A1. , rarely P. )to call or profess one's self to be( nom. , rarely with इति) RV. Br. MBh. ; ( A1. )to designate for one's self , choose AitBr. ; ( A1. )to be told by itself tell itself (tell its tale) Pa1n2. 3-1 , 89 Va1rtt. 1 Pat. [ cf. Zd. mru1.]

"https://sa.wiktionary.org/w/index.php?title=ब्रू&oldid=285672" इत्यस्माद् प्रतिप्राप्तम्