विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


भ भकारः । स च व्यञ्जनचतुर्विंशतितमः पवर्गीय- चतुर्थो वर्णः । अस्योच्चारणस्थानं ओष्ठः । इति व्याकरणम् ॥ (तथा च सिद्धान्तकौमुद्याम् । उपूपध्मानीयानामोष्ठौ ॥”) तस्य स्वरूपादि यथा, -- “भकारं शृणु चार्व्वङ्गि ! स्वयं परमकुण्डली । महामोक्षप्रदं वर्णं तरुणादित्यसंप्रभम् ॥ पञ्चप्राणमयं वर्णं पञ्चदेवमयं सदा ।” इति कामधेनुतन्त्रम् ॥ (वङ्गाक्षराकृतौ) तस्य लिखनक्रमो यथा, -- “ऊर्द्धाधःक्रमतो रेखा वामे वक्रा तु कुण्डली । पुनश्चाधोगता सैव अत ऊर्द्धगता पुनः ॥ ब्रह्मा शम्भुश्च विष्णुञ्च क्रमतस्तासु तिष्ठति ॥” अस्य लेखनप्रकारान्तरं यथा, -- “किञ्चिदाकुञ्चिता रेखा वामद्दक्षिणतो गता । ततो वक्रा वामगता तासु वाण्यादयः क्रमात् ॥ ऋजुमात्रा मध्यगता कोणाद्दक्षगता पुनः । महाशक्तिस्वरूपा सा ध्यानमस्य प्रचक्षते ॥” तद्यथा, -- “तडित्प्रभां महादेवीं नागकङ्कणशोभिताम् ॥ षड्भुजां वरदां भीमां रक्तपङ्कजलोचनाम् ॥ रक्तवस्त्रपरीधानां रक्तपुष्पोपशोभिताम् । चतुर्वर्गप्रदां देबीं साधकाभीष्टसिद्धिदाम् ॥ एवं ध्यात्वा ब्रह्मरूपां तन्मन्त्रं दशधा जपेत् ॥” तत्प्रणाममन्त्रो यथा, -- “त्रिशक्तिसहितं वर्णं त्रिबिन्दुसहितं प्रिये ! । आत्मादितत्त्वसंयुक्तं भकारं प्रणमाम्यहम् ॥” इति वर्णोद्धारतन्त्रम् ॥ तस्य नासानि यथा, -- “भः क्लिन्ना भ्रमरो भीमो विश्वमूर्त्तिर्निशाभवम् । द्बिरण्डो भूषणो मूलं यज्ञसूत्रस्य वाचकः ॥ नक्षत्रं भ्रमणा दीप्तिर्वयो भूमिः पयो नभः । नाभिर्भद्रं महाबाहुर्विश्वमूर्त्तिर्विताण्डकः ॥ प्राणात्मा तापिनी वज्रा विश्वरूपी च चन्द्रिका । भीमसेनः सुधासेनः सुखो मायापुरं हरः ॥” इति नानातन्त्रशास्त्रम् ॥

भम्, क्ली, (भातीति । भा दीप्तौ + बाहुलकात् डः ।) नक्षत्रम् । इत्यमरः । १ । ३ । २१ ॥ (यथा, सूर्य्यसिद्धान्ते । १ । २६ । “प्राग्गतित्वमतस्तेषां भगणैः प्रत्यहं गतिः । परिणाहवशाद्भिन्ना तद्वशाद् भानि भुञ्जते ॥”) ग्रहः । इति शब्दरत्नावली ॥ राशिः । यथा, -- “राशिनामानि च क्षेत्रं भमृक्षं गृहनाम च ॥” इति ज्योतिस्तत्त्वम् ॥

भः, पुं, (भातीति । भा दीप्तौ + बाहुलाद् डः ।) शुक्राचार्य्यः । इति मेदिनी । भे, १ ॥ भ्रमरः । इत्येकाक्षरकोषः । भ्रान्तिः । इति शब्दरत्ना- वली ॥

भ ड इक् शिवे । इति कविकल्पद्रुमः ॥ (चुरा०- पर०-अक०-सेट् । इदित् ।) शिवं कल्याण- क्रिया वेदेष्वेव । प्रतारणे प्रसिद्धोऽयम् । इक् भण्डयति प्रतारको मुग्धं धनदानाङ्गीकारेण । इति दुर्गादासः ॥

भ ड इ ङ वाचि । इति कविकल्पद्रुमः ॥ (भ्वा०- आत्म०-सक०-सेट् ।) परिभाषण इति गोविन्द- भट्टः । परिहास इति चतुर्भुजः । इ भण्ड्यते ङ भण्डते षिड्गीं लोकः । इति दुर्गादासः ॥

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


भ नपुं।

नक्षत्रम्

समानार्थक:नक्षत्र,ऋक्ष,भ,तारा,तारका,उडु,धिष्ण्य,ज्योतिस्

1।3।21।1।3

नक्षत्रमृक्षं भं तारा तारकाप्युडु वा स्त्रियाम्. दाक्षायिण्योऽश्विनीत्यादि तारा अश्वयुगश्विनी॥

 : ध्रुवः, अश्विनीत्यादि-नक्षत्राणाम्_संज्ञा, अश्विनी-नक्षत्रम्, विशाखा-नक्षत्रम्, पुष्य-नक्षत्रम्, धनिष्ठा-नक्षत्रम्, पूर्वभाद्रपदा-नक्षत्रम्, उत्तरभाद्रपदा-नक्षत्रम्, मृगशिरा-नक्षत्रम्, मृगशीर्षनक्षत्रशिरोदेशस्थाः_पञ्चस्वल्पतारकाः, नक्षत्रनाम, नक्षत्रम्, मूलानक्षत्रम्, भभेदः

पदार्थ-विभागः : , द्रव्यम्, तेजः, नक्षत्रम्

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


¦ न॰ भाति भा--क।

१ नक्षत्रे अमरः।

२ ग्रहे शब्दरत्ना॰।

३ राशौ ज्यो॰ त॰।

४ शुक्राचार्य्ये पु॰ मेदि॰। तेषांदीप्तिमत्त्वात् तथात्त्वम्।

५ भूधरे एकाक्षरकोषः।

६ भ्रान्तौ पु॰ शब्दरत्ना॰। वृ॰ र॰ उक्ते

७ आदिगुरुके अन्त्य-लघुद्वये वर्णत्रये। तस्य काव्यादौ प्रयोगे फलं यशःदेवताचन्द्रः यथोक्तं वृ॰ र॰ टीकायाम्
“भश्चन्द्रो यशःउज्ज्वलम्”।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


भ¦ The twenty-fourth consonant of the Na4gari alphabet and aspirate of the last letter, or Bh.

भ¦ n. (-भं)
1. A star.
2. An asterism.
3. A planet.
4. The number twenty-seven. m. (-भः)
1. A name of SUKRA, regent of the planet VENUS.
2. A bee.
2. Error, delusion. f. (-भा)
1. Light, lustre, splendour.
2. A ray of light. f. (-मी) Fear. E. भा to shine, or भी to fear, aff. ड |

भ (भु) रण्यु¦ m. (-ण्युः)
1. A master, a protector.
2. The sun.
3. The moon.
4. The fire. E. भृ to nourish, अन्यु aff. [Page526-a+ 60]

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


भः [bhḥ], 1 N. of the planet Venus.

Error, delusion, mere semblance.

An epithet of Śukra.

N. given to the base of nouns before the vowel terminations beginning with accusative plural; cf. अङ्ग and पद.

A bee.

भम् A star; ननु भान्यमूनि Rām. Ch.6.33; भगणो भाति यद्भयात् Bhāg.3.29.4.

A lunar mansion or asterism.

A planet.

A sign of the zodiac.

The number twenty-seven.

Comp. ईनः, ईशः the sun.

the regent of an asterism. -कक्षा the path of the asterisms.

गणः, वर्गः the group of stars or asterisms.

the zodiac.

revolution of the planets in the zodiac. -गमः the revolution of a planet; Hch. -गोलः the starry sphere. -चक्रम्, -पञ्जरः, -मण्डलम् the zodiac.˚नाभिः the centre of the zodiac. -प a. the regent of an asterism. -पतिः the moon. -भ्रमः a sidereal day. -लता Pæderia Foetida (Mar. हरणवेल). -वासरः a sidereal day. -सन्धिः N. of the last quarters of the asterisms, आश्लेषा, ज्येष्ठा and रेवती. -सूचकः an astrologer.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


भ aspirate of ब.

भ (in gram.) N. of the weakest base of nouns (as opp. to पदand अङ्गSee. ) i.e. of the base before the vowel terminations except in strong cases , before feminine suffixes , and before तद्धितs beginning with vowels or य्Pa1n2. 1-4 , 18 etc.

भ (in prosody) a dactyl.

भ m. (1. भा)N. of the planet Venus or its regent , (= शुक्र) L.

भ m. semblance , delusion , error L.

भ n. a star , planet , asterism , lunar -aasterism or mansion (and so also the number 27 ; See. नक्षत्र) , sign of the zodiac Gr2S. Su1ryas. Var. S3atr. etc.

भ m. (prob. onomat. )a bee L.

Purana Encyclopedia[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।



bhagadaiva .................................. p261
bhagadaivata .............................. p262
bhagavadgītā .............................. p193
bhagavadyāna .............................. p193
bhagasya āyatanam .................... p547
bhadrakara .................................. p795
bhadrakarṇeśvara ...................... p398
bhadramanā .................................. p44
bhadravaṭa .................................. p398
bhadrasālavana .......................... p399
bharaṇī ........................................ p262
bharata ........................................ p795
bharatasya āśramaḥ .................. p547
bharadvājāśrama ........................ p547
bharukaccha ................................ p548
bhartṛsthāna .............................. p399
bhaviṣyat .................................... p193
bhāgīrathī .................................. p399
bhāgya .......................................... p262
bhādrapadā .................................. p262
bhārata ........................................ p193
bhārata ........................................ p795
bhāratasāvitrī .......................... p200
bhāradvājasya tīrtham ............ p399
bhāradvājī .................................. p399
bhāramardinī .............................. p399
bhārga .......................................... p810
bhārgava^1 .................................. p262
bhārgava^2 .................................. p810
bhārgava ...................................... p810
bhārgavāstra .............................. p125
bhāsa ............................................ p399
bhāsī ............................................ p44
bhāskara astra .......................... p126
bhīmarathī .................................. p399
bhīmā ............................................ p399
bhīṣmaparvan .............................. p201
bhīṣmavadha ................................ p201
bhīṣmasya
svargārohaṇikam .................... p201
bhīṣmābhiṣecana ........................ p202
bhujiṅga ...................................... p813
bhūtilaya .................................... p505
bhūtilaya .................................... p548
bhūmiparvan ................................ p202
bhūliṅgaśakuni .......................... p44
bhūṣika ........................................ p814
bhṛgu ............................................ p810
bhṛgutuṅga .................................. p400
bhṛgor āśramaḥ^1 ...................... p548
bhṛgor āśramaḥ^2 ...................... p549
bhṛgvaṅga(?gi)rasaka .............. p262
bhaimarathī ................................ p400
bhairava ...................................... p44
bhogavatī^1 ................................ p400
bhogavatī^2 ................................ p401
bhogavatī .................................... p549
bhogavant .................................... p401
bhoja ............................................ p814
bhojakaṭa .................................... p550
bhojanagara ................................ p550
bhauma astra .............................. p126
bhauma .......................................... p262
bhrānta ........................................ p126

Mahabharata Cultural Index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।



bhagadaiva .................................. p261
bhagadaivata .............................. p262
bhagavadgītā .............................. p193
bhagavadyāna .............................. p193
bhagasya āyatanam .................... p547
bhadrakara .................................. p795
bhadrakarṇeśvara ...................... p398
bhadramanā .................................. p44
bhadravaṭa .................................. p398
bhadrasālavana .......................... p399
bharaṇī ........................................ p262
bharata ........................................ p795
bharatasya āśramaḥ .................. p547
bharadvājāśrama ........................ p547
bharukaccha ................................ p548
bhartṛsthāna .............................. p399
bhaviṣyat .................................... p193
bhāgīrathī .................................. p399
bhāgya .......................................... p262
bhādrapadā .................................. p262
bhārata ........................................ p193
bhārata ........................................ p795
bhāratasāvitrī .......................... p200
bhāradvājasya tīrtham ............ p399
bhāradvājī .................................. p399
bhāramardinī .............................. p399
bhārga .......................................... p810
bhārgava^1 .................................. p262
bhārgava^2 .................................. p810
bhārgava ...................................... p810
bhārgavāstra .............................. p125
bhāsa ............................................ p399
bhāsī ............................................ p44
bhāskara astra .......................... p126
bhīmarathī .................................. p399
bhīmā ............................................ p399
bhīṣmaparvan .............................. p201
bhīṣmavadha ................................ p201
bhīṣmasya
svargārohaṇikam .................... p201
bhīṣmābhiṣecana ........................ p202
bhujiṅga ...................................... p813
bhūtilaya .................................... p505
bhūtilaya .................................... p548
bhūmiparvan ................................ p202
bhūliṅgaśakuni .......................... p44
bhūṣika ........................................ p814
bhṛgu ............................................ p810
bhṛgutuṅga .................................. p400
bhṛgor āśramaḥ^1 ...................... p548
bhṛgor āśramaḥ^2 ...................... p549
bhṛgvaṅga(?gi)rasaka .............. p262
bhaimarathī ................................ p400
bhairava ...................................... p44
bhogavatī^1 ................................ p400
bhogavatī^2 ................................ p401
bhogavatī .................................... p549
bhogavant .................................... p401
bhoja ............................................ p814
bhojakaṭa .................................... p550
bhojanagara ................................ p550
bhauma astra .............................. p126
bhauma .......................................... p262
bhrānta ........................................ p126

"https://sa.wiktionary.org/w/index.php?title=भ&oldid=507746" इत्यस्माद् प्रतिप्राप्तम्