भः

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


भः, पुं, (भातीति । भा दीप्तौ + बाहुलाद् डः ।) शुक्राचार्य्यः । इति मेदिनी । भे, १ ॥ भ्रमरः । इत्येकाक्षरकोषः । भ्रान्तिः । इति शब्दरत्ना- वली ॥

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


भः [bhḥ], 1 N. of the planet Venus.

Error, delusion, mere semblance.

An epithet of Śukra.

N. given to the base of nouns before the vowel terminations beginning with accusative plural; cf. अङ्ग and पद.

A bee.

भम् A star; ननु भान्यमूनि Rām. Ch.6.33; भगणो भाति यद्भयात् Bhāg.3.29.4.

A lunar mansion or asterism.

A planet.

A sign of the zodiac.

The number twenty-seven.

Comp. ईनः, ईशः the sun.

the regent of an asterism. -कक्षा the path of the asterisms.

गणः, वर्गः the group of stars or asterisms.

the zodiac.

revolution of the planets in the zodiac. -गमः the revolution of a planet; Hch. -गोलः the starry sphere. -चक्रम्, -पञ्जरः, -मण्डलम् the zodiac.˚नाभिः the centre of the zodiac. -प a. the regent of an asterism. -पतिः the moon. -भ्रमः a sidereal day. -लता Pæderia Foetida (Mar. हरणवेल). -वासरः a sidereal day. -सन्धिः N. of the last quarters of the asterisms, आश्लेषा, ज्येष्ठा and रेवती. -सूचकः an astrologer.

"https://sa.wiktionary.org/w/index.php?title=भः&oldid=285741" इत्यस्माद् प्रतिप्राप्तम्