भकक्षा

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


भकक्षा¦ स्त्री

६ त॰। नक्षत्रकक्षायाम्।
“भवेत् भकक्षा तिग्मांशोर्भ्रमणं षष्टिताडितम्। सर्वो-परिष्टाद्भ्रमति योजनैस्तैर्भूमण्डलम्” सू॰ सि॰।
“सूर्य्यस्य भ्रमणं कक्षापरिधिमानं योजनात्मकम्”
“खखार्थैकसुरार्णवाः”

४३



१२

०० इति वक्ष्यमाणंषष्ट्यागुणितं सत् नक्षत्राणां कक्षा नक्षत्राधिष्ठितगोलस्यमध्यवृत्तं स्यात्। तैर्नक्षत्रकक्षामितैर्योजनैर्भमण्डलं नक्ष-त्राधिष्ठितगोलमध्यवृत्तं सर्वोपरिष्टाच्चन्द्रादिसप्तग्रहेभ्यउपरि दूरं भ्रमति भूगोलादभितः परिभ्रमति” रङ्गना॰।

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


भकक्षा/ भ--कक्षा f. the path of the asterisms Su1ryas.

"https://sa.wiktionary.org/w/index.php?title=भकक्षा&oldid=285746" इत्यस्माद् प्रतिप्राप्तम्