भक्तता

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


भक्तता, स्त्री, भक्तत्वम् । भक्तस्य भाव इत्यर्थे (तल्) तप्रत्ययेन निष्पन्ना ॥

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


भक्तता¦ f. (-ता) Devotedness, implied faith in and attachment to E. भक्त and तल् aff.; also with त्व, भक्तत्वं | [Page523-a+ 60]

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


भक्तता/ भक्त--ता f. devotedness , attachment , inclination W.

"https://sa.wiktionary.org/w/index.php?title=भक्तता&oldid=285820" इत्यस्माद् प्रतिप्राप्तम्