भक्ततूर्य्य

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


भक्ततूर्य्यम्, क्ली, (भक्तस्य तद्भोजनकालस्यावेदकं यद्वा भक्ते तद्भोजनकाले वादनीयन्तूर्य्यम् ।) भोजनकाले वादनीयतूर्य्यम् । तत्पर्य्यायः । नृप- मानम् २ । इति त्रिकाण्डशेषः ॥

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


भक्ततूर्य्य¦ न॰ भक्ते तद्भोजनकाले वादनीयं तुर्य्यम् शा॰ त॰। भजनकाले वादनीये वाद्यभेदे त्रिका॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


भक्ततूर्य्य¦ n. (र्य्यं) Music played at the hour of eating, amongst princes and great men. E. भक्त rice or food. and तूर्य्यं a musical instrument.

"https://sa.wiktionary.org/w/index.php?title=भक्ततूर्य्य&oldid=285827" इत्यस्माद् प्रतिप्राप्तम्