भक्षिका

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


भक्षिका¦ स्त्री भक्ष अर्हादौ गम्ये भावे ण्वुच्। भक्षणार्हादौ
“भवानिक्षुभक्षिकामर्हति ऋणे इक्षुभक्षिकां मे धार-यति” सि॰ कौ॰।

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


भक्षिका [bhakṣikā], 1 A meal.

Eating (at the end of comp.); भवानिक्षुभक्षिकामर्हति ऋणे इक्षुभक्षिकां मे धारयति Sk.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


भक्षिका/ भ f. eating , chewing(See. इक्षु-भ्)

"https://sa.wiktionary.org/w/index.php?title=भक्षिका&oldid=286585" इत्यस्माद् प्रतिप्राप्तम्