भगः

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


भगः पुं, (भज्यते इति । भजसेवायां + “पुंसि संज्ञायां घ प्रायेण ।” ३ । ३ । ११८ । इति घ । “खनो घ च ।” ३ । ३ । १२५ । इति घित्करणाद् वा घ ।) रविः । इति मेदिनी ॥ गे, १४ । क्लीवेऽप्ययम् । यथा, -- “ज्ञानवैराग्ययोर्योनौ भगमस्त्री तु भास्करे ।” इति रुद्रः ॥” (भजनीये, त्रि । यथा, ऋग्वेदे । ३ । ३६ । ५ । “इन्द्रो भगो वाजदा अस्य गावः प्रजायन्ते दक्षिणा अस्य पूर्ब्बी ॥” “भगः सव्वैर्भजनीयः स इन्द्रः ।” इति तद्भाष्ये सायनः ॥ द्वादशादित्यभेदः । यथा, ऋग्वेदे । २ । २७ । १ । “इमा गिर आदित्येभ्यो घृतस्नूः सनाद्राजभ्यो जुह्वा जुहोमि । शृणोतु मित्रो अर्य्यमा भगो नस्तुवि जातो वरुणो दक्षो अंशः ॥” यथा च महाभारते । १ । ६५ । १५-१६ । “धाता मित्रोऽर्य्यमा शक्रो वरुणस्त्वंश एव च । भगो विवस्वान् पूषा च सविता दशमस्तथा ॥ एकादशस्तथा त्वष्टा द्वादशो विष्णुरुच्यते । जघन्यजस्तु सर्व्वेषामादित्यानां गुणाधिकः ॥” रुद्रांशो वीरभद्रोऽस्य भगस्य दक्षयज्ञेनेत्रे उत्- पाटितवान् । यथा, भागवते । ४ । ५ । १८ । “भगस्य नेत्रे भगवान् पातितस्य रुषा भुवि । उज्जहार सदस्थोऽक्ष्णा यः शपन्तमसूसुचत् ॥” ऐश्वर्य्यादिषट्कम् । यदुक्तम् । “ऐश्वर्य्यस्य समग्रस्य वीर्य्यस्य यशसः श्रियः । ज्ञानवैराग्ययोश्चैव षण्णां भग इतीङ्गना ॥” भोगास्मदत्वम् । यथा, भागवते । १ । १६ । २९ । “प्रागल्भ्यं प्रश्रयः शीलं सह ओजो बलं भगः । गाम्भीर्य्यं स्थैर्य्यमास्तिक्यं कीर्त्तिर्मानोऽनहं- कृतिः ॥ “भगः भोगास्पदत्वम् ।” इति तट्टीकायां श्रीधर- स्वामी ॥ स्थूलमण्डलाभिमानी । यथा, रामा- यणे । ३ । १२ । १८ । “विष्णोः स्थानं महेन्द्रस्य स्थानञ्चैव विवस्वतः । सोमस्थानं भगस्थानं स्थानं कौवेरमेव च ॥” “भगः स्थूलमण्डलाभिमानी ।” इति तट्टीकायां रामानुजः ॥)

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


भगः [bhagḥ], (also भगम्) [भज्-घ]

One of the twelve forms of the sun; the sun.

The moon.

A form of Śiva.

Good fortune, luck, happy lot, happiness; आस्ते भग आसीनस्य Ait. Br.; भगमिन्द्रश्च वायुश्च भगं सप्तर्षयो ददुः Y.1.282.

Affluence, prosperity; 'ऐश्वर्यस्य समग्रस्य वीर्यस्य यशसः श्रियः । ज्ञानवैराग्ययोश्चैव षण्णां भग इतीरणा ॥'; शमो दमो भगश्चेति यत्सङ्गाद्याति संक्षयम् Bhāg.3.31.33.

Dignity, distinction.

Fame, glory.

Loveliness, beauty.

Excellence, distinction.

Love, affection.

Amorous dalliance or sport, pleasure.

The pudendum muliebre; Y.3.88; गुरुतल्पे भगः कार्यः Ms. 9.237.

Virtue, morality, religious merit. (धर्म).

Effort, exertion.

Absence of desire, indifference to worldly objects.

Final beatitude.

Strength.

Omnipotence; (said to be n. also in the last 15 senses).

N. of an Āditya presiding over love and marriage; Mb.1.227.36.

Knowledge.

Desire, wish.

The superhuman power of becoming as small as an atom, one of the eight Siddhis or powers of Śiva; see अणिमन्.

गा (in comp.). Dignity, majesty; भूः कालभर्जितभगापि यदङ्घ्रिपद्मस्पर्शोत्थशक्ति- रभिवर्षति नो$खिलार्थान् Bhāg.1.82.3.

The female organ.

गम् The asterism called उत्तराफल्गुनी; भगं नक्षत्र- माक्रम्य सूर्यपुत्रेण पीड्यते Mb.6.3.14.

The perinæum of males. -Comp. -अङ्कुरः (in medicine) clitoris.-आधानम् granting matrimonial happiness. -ईशः the lord of fortune or prosperity. -काम a. desirous of sexual pleasure. -घ्नः an epithet of Śiva; नमस्ते त्रिपुरघ्नाया भगघ्नाय नमो नमः Mb. -दारणम् = भगंदरः q. v. -देवः a thorough libertine; भगदेवानुयातानां सर्वासां वामलोचना Mb. 14.43.15. -देवता the deity presiding over marriage.-दैवत a. conferring conjugal felicity. (-तम्) the constellation उत्तराफल्गुनी; विवाहं स्थापयित्वा$ग्रे नक्षत्रे भगदैवते Mb.1.8.16. ˚मासः the month Phālguna; भगदैवतमासं तु एकभक्तेन यः क्षिपेत् Mb.13.16.22. -नन्दनः an epithet of Viṣṇu. -नेत्रघ्नः, -नेत्रहरः an epithet of Śiva. वर्जयित्वा विरूपाक्षं भगनेत्रहरं हरम् Mb.1.221.8.

पुरम् N. of the city, Multān. -भक्षकः a pander, procurer. -वृत्ति a. subsisting by the vulva. -वेदनम् proclaiming matrimonial felicity. -शास्त्रम् (= कामशास्त्रम्). -हन् m. N. of Viṣṇu (originally of Śiva).

"https://sa.wiktionary.org/w/index.php?title=भगः&oldid=286726" इत्यस्माद् प्रतिप्राप्तम्