भगदत्त

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


भगदत्तः, पुं, (भगमैश्वर्य्यं दत्तमस्मै इति ।) नरकराजस्य ज्येष्ठपुत्त्रः । स तु प्राग्ज्योतिषपुराधिपः । यथा, “ऋतुमत्यान्तु जायायां कालेन नरकः क्रमात् । भगदत्तं महाशीर्षं मदवन्तं सुमालिनम् ॥ चतुरो जनयामास पुत्त्रांस्तांश्च क्षितेः सुतः ॥” श्रीभगवानुवाच । “भारावतरणे देवि ! नरकस्य वधः पुरा । त्वयैव प्रार्थितो यस्मात् तेनासौ निहतो मया ॥ पालयिष्पेऽस्य सन्तानं देवि ! त्वद्बचनादहम् । प्राग्ज्योतिषेऽभिषेक्ष्यामि नप्तारं भगदत्तकम् ॥ पृथिव्यां नारदेनैव सहितः केशवस्तदा । भगदत्तं भौमसुतं प्राग्ज्योतिषपुरोत्तमे । अभिषिच्य तदा भूपं पुरमन्ये न्यवेशयत् ॥” इति कालिकापुराण ३९ अध्यायः ॥ (यथा च महाभारते । २ । २६ । ८ ॥ “स तानपि महेष्वासान् विजिग्ये भरतर्षभ ! । तैरेव सहितैः सर्व्वेः प्राग्ज्योतिषमुपाद्रवत् ॥” तत्र राजामहानासीद्भगदत्तो विशाम्पते ! । तनासीत् सुमहद्युद्धं पाण्डुवस्य महात्मनः ॥”)

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


भगदत्त¦ पु॰ प्राग्ज्योधपुराधीशे नरकासुरपुत्रभेदे कालिकापु॰

३९ अ॰।

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


भगदत्त/ भग--दत्त m. " given by भग" , N. of a prince of प्राग्-ज्योतिषMBh.

भगदत्त/ भग--दत्त m. of a king of Kamrup MW.

Purana index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


(I)--was presented with an elephant (of the ऐरावत breed) सुप्रतीक by कृष्ण; फलकम्:F1:  भा. X. ५९. ३७.फलकम्:/F in the army of Duryodhana. फलकम्:F2:  Ib. X. ७८. [९५ (v) १६].फलकम्:/F
(II)--a King of the किन्णरस्. वा. ४१. ३०.

Purana Encyclopedia[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


BHAGADATTA : Bhagadatta was King of Prāgjyotiṣa- pura. Mahābhārata furnishes the following information about him.

1) Bhagadatta was born from a limb of the asura called Bāṣkala. (M.B., Ādi Parva, Chapter 67, Verse 9).

2) He was present at the wedding of Pāñcālī. (Ādi Parva, Chapter 185, Verse 12).

3) Known also as lord of the Yavanas (Yavanādhipa). Bhagadatta was a friend of Pāṇḍu, and that friendship was transferred to Yudhiṣṭhira too. (Sabhā Parva, Chapter 14, Verse 14).

4) The triumphal tour of Arjuna in connection with the Rājasūya yajña performed by Yudhiṣṭhira evoked feelings of jealousy in the heart of Bhagadatta, and he fought against Arjuna. The courage and prowess Arjuna exhibited in the fight astonished Bhagadatta, who congratulated Arjuna on his supreme courage and admitting defeat yielded to Arjuna. (Sabhā Parva, Chapter 26, Verse 7).

5) Bhagadatta, along with the Yavanas was present at the Rājasūya of Yudhiṣṭhira. He also made presents of horses of very high pedigree and very costly gems etc. (Sabhā Parva, Chapter 51, Verse 14).

6) Karṇa once defeated Bhagadatta in fight. (Vana Parva, Chapter 254, Verse 5).

7) In the great war he, with his army, fought on the side of Duryodhana. (Udyoga Parva, Chapter 19, Verse 15).

8) During the first day of the war Bhagadatta fought a duel with the King of Virāṭa. (Bhīṣma Parva, Chap- ter 45, Verse 49).

9) He was defeated in his fight with Ghaṭotkaca. (Bhīṣma Parva, Chapter 64, Verse 59).

10) In the fight which took place after the above de- feat Bhagadatta caused Bhīmasena to faint in the field. (Bhīṣma Parva, Chapter 64, Verse 13).

11) And after that he defeated Ghaṭotkaca in fight. (Bhīṣma Parva, Chapter 83, Verse 40).

12) Next ensued the combat with King Daśārṇa in which the King was defeated. (Bhīṣma Parva, Chapter 95, Verse 48).

13) It was not long after this that Bhagadatta cut off the hands of the Kṣatradeva. (Bhīṣma Parva, Chapter 95, Verse 73).

14) Viśoka, the charioteer of Bhīma-sena, hit by the arrows of Bhagadatta fell down and fainted. (Bhīṣma Parva, Chapter 95, Verse 76).

15) Bhagadatta and Sātyaki fought against each other. (Bhīṣma Parva, Chapter 111, Verse 7).

16) Chapters 113 and 114 of the Bhīṣma Parva des- cribe the combats fought by Bhagadatta with Bhīma- sena and Arjuna.

17) Bhagadatta and Drupada fought with each other. (Droṇa Parva, Chapter 14, Verse 40).

18) Bhagadatta killed king Daśārṇa. (Droṇa Parva, Chapter 26, Verse 38).

19) Bhagadatta killed Ruciparvan. (Droṇa Parva, Chapter 26, Verse 52).

20) He shot the Vaiṣṇavāstra (arrow given by Viṣṇu) on Arjuna. (Droṇa Parva, Chapter 29, Verse 17).

21) Arjuna killed Bhagadatta. (Droṇa Parva, Chapter 29, Verse 48).

22) After his death, his son, Vajradatta became King of Prāgjyotiṣa. Arjuna killed Vajradatta also. (Aśva- medha Parva, Chapter 76).

23) King Śailālaya, who was Bhagadatta's grandfather, attained Indraloka on account of the greatness of his tapas. (Āśramavāsika Parva, Chapter 20, Verse 10).


_______________________________
*3rd word in left half of page 112 (+offset) in original book.

"https://sa.wiktionary.org/w/index.php?title=भगदत्त&oldid=434014" इत्यस्माद् प्रतिप्राप्तम्