भगदेव

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


भगदेव¦ पु॰ भगेन दीव्यति दिव--अच्। कामुके भा॰ आश्व॰

४३ अ॰।

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


भगदेव/ भग--देव mfn. " whose god is the female organ " , lustful , a libertine MBh.

"https://sa.wiktionary.org/w/index.php?title=भगदेव&oldid=286769" इत्यस्माद् प्रतिप्राप्तम्