भगनेत्रघ्न

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


भगनेत्रघ्न¦ पु॰ भगनेत्रं हन्ति दक्षयज्ञकाले हन--ठक्। महादेवे भा॰ अनु॰

१४

३ अ॰। भगनेत्रापहादयोऽप्यत्र। [Page4631-b+ 38]

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


भगनेत्रघ्न/ भग--नेत्र---घ्न m. " destroyer of भगस्eyes " , N. of शिव.

"https://sa.wiktionary.org/w/index.php?title=भगनेत्रघ्न&oldid=286823" इत्यस्माद् प्रतिप्राप्तम्