भगाल

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


भगालम्, क्ली, (भजति मुखदुःखादिकं कर्म्मजन्यमने- नेति भज्यते अनेनेति वा । भज + “पीयु- क्वणिभ्यां कालनिति ।” उणा० ३ । ७६ । बाहुलकाद् भजेरपीति उज्ज्वलदत्तः इति कालन् । नङ्क्वादित्वात् कुत्वञ्च ।) नृकरोटिः । यथा । भगालं नरमस्तकम् । इति कश्चित् जटाधरः ॥ भगस्य महादेवस्य अलं भूषणमितिव्युत्पत्तिः ॥

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


भगाल¦ न॰ भज--कालन् न्यङ्क्वा॰ कुत्वम्।

१ नरमस्तके

२ नरक-पाले उज्ज्वलः। ततः अस्त्यर्थे इनि। भगालिन्कपालधारके शिवे त्रिका॰ भगालशब्दे परे द्विगौ पूर्व-पदप्रकृतिस्वरः पञ्चभगालः। द्विगुभिन्ने तत्पुरुषे प्रकृति-स्वरस्तेन अन्तोदात्ततास्य।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


भगाल¦ m. (-लः) The human skull. E. भग S4IVA, अल् to adorn, aff. अच् |

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


भगालम् [bhagālam], A skull; P.VI.2.29.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


भगाल n. = कपाल, a skull Pa1rGr2. (See. Un2. iii , 76 Sch. )

"https://sa.wiktionary.org/w/index.php?title=भगाल&oldid=287589" इत्यस्माद् प्रतिप्राप्तम्