भगोल

विकिशब्दकोशः तः

भ का अर्थ है नक्षत्र या तारा. पुरानी मान्यता के अनुसार सारे तारे शनिग्रह के आगे बहुत अंतर पर एक गोल ( sphere) से चिपके हैं। अंत: इस गोल को भगोल कहा जाता है।

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


भगोलः, पुं, (भानां नक्षत्राणां गोलः । नक्षत्र- समूहेन विरचितः गोलाकारः पदार्थ इत्यर्थः ।) भपञ्जरम् । नक्षत्रचक्रम् । यथा । इदानीं भगोलमाह । “याम्योत्तरक्षितिजवत् सुदृढं विदध्या- दाधारवृत्तयुगलं ध्रुवयष्टिबद्धम् । षष्ट्यङ्कमत्र सममण्डलवत्तृतीयं नाड्याह्वयञ्च विषुवद्बलयं तदेव ॥” यथा खगोले क्षितिजं याम्योत्तरञ्च तदाकार- मपरमाधारवृत्तद्वयं ध्रुवयष्टिस्थं कृत्वा तदुपरि अन्यत्तृतीयं सममण्डलाकारं घटीषष्ट्या चाङ्कितं कार्य्यं तन्नाडीवृत्तं विषुवत् वृत्तसंज्ञम् ॥ * ॥ इदानीं क्रान्तिवृत्तमाह । “क्रान्तिवृत्तं गृहाङ्कं विधेयं भ्रम- त्यत्र भानुश्चं भार्द्धे कुभा भानुतः । क्रान्तिपातः प्रतीपं तथा प्रस्फुटा क्षेपपातश्च तत्स्थानकान्यङ्कयेत् ॥ ङ्कयेदस्य विष्कम्मखण्डं द्युजीवा मता । नाडी- वृत्तादुत्तरतो दक्षिणतो वा सर्व्वत्रेष्टक्रान्ति- तुल्यान्तरे यद्वृत्तं निबध्यते तदहोरात्रवृत्तं तेन वृत्तेन तस्मिन् दिने रविर्भ्रमतीत्यर्थः । तस्य वृत्तस्य व्यासार्द्धं द्युज्या ॥ * ॥ इदानी- मन्यदाह । अथ कल्प्या मेषाद्या ह्यनुलोमं क्रान्तिपाताङ्कात् एषा मेषादीनां द्युरात्र- वृत्तानि बध्नीयात् । नाडीवृत्तोभयतस्त्रीणि त्रीणि क्रमोत्क्रमात्तानि । क्रान्तिपातादारभ्य त्रिंशत्त्रिंशद्भिर्भागैरन्यान् मेषादीन् प्रकल्प्य तदग्रेषूक्तवदहोरात्रवृत्तानि बध्नीयात् । तानि च नाडीवृत्तोभयतस्त्रीणि त्रीणि भवन्ति तान्येव क्रमोत्क्रमतः सायनांशार्कस्य द्वादश- राशीनाञ्च ॥ * ॥ इदानीमस्योपसंहारः । एष भगोलः कथितः खेचरगोलोऽयमेव विज्ञेयः । इति सिद्धान्तशिरोमणिः ॥

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


भगोल¦ m. (-लः) The starry sphere.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


भगोल/ भ--गोल m. the starry sphere , vault of heaven Su1ryas.

"https://sa.wiktionary.org/w/index.php?title=भगोल&oldid=507494" इत्यस्माद् प्रतिप्राप्तम्