भग्नपाद

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


भग्नपाद¦ न॰ ज्यो॰ त॰ उक्ते कृत्तिकादिनक्षत्रेप्यस्य नक्षत्रस्यतृतीयपादस्य आद्यपादस्य वा राश्यन्तरघटकता तादृशेनक्षत्रे।
“पुनर्वसूत्तराषाढाकृत्तिकोत्तरफल्गुनी। पूर्वभद्राविशाखा च षडेते पुष्कराः स्मृताः भग्नपादर्क्षसंयोगात्”।

"https://sa.wiktionary.org/w/index.php?title=भग्नपाद&oldid=287792" इत्यस्माद् प्रतिप्राप्तम्