भग्नप्रक्रम

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


भग्नप्रक्रम¦ पु॰ भग्नः प्रक्रमो यत्र। काव्यगते वाक्यदोषभेदे

३७

६३ ।

६४ पृ॰ दोषशब्दे दृश्यम्। तदुदाहरणं सा॰ द॰
“एवमुक्तो मन्त्रिमुख्यैर्रावणः प्रत्यभाषत” अत्र वच-धातुना प्रकान्तं प्रतिवचनमपि तेनैव वक्तुमुचितं तेन
“रावणः प्रत्यवोचतेति” पाठो युक्तः। एवञ्च सति नकथितपदत्पदोषः तस्योद्देश्यप्रतिनिर्देश्यव्यतिरिक्तविषयत्वात्इह हि वचनप्रतिवचनयोरुद्देश्यप्रतिर्देश्यत्वम्। यथा
“उदेति सविता ताम्रस्ताम्र एवास्तमेति च” इत्यत्र। यदि पदान्तरेण स एवार्थः पतिपाद्यते तदान्योऽर्थ इवप्रतिभासमानः प्रतीतिं स्थगयति। यथा वा।
“ते हि-मालयमामन्य पुनः प्रेक्ष्य च शूलिनम्। सिद्धञ्चास्मैनिवेद्यार्थं तद्विसृष्टाः खमुद्ययुः”। अत्र
“अस्मा इति” इदमा प्रक्रान्तस्य तेनैव तत्समानाभ्यामेतददःशब्दाभ्यांवा परामर्शो युक्तो न तच्छब्देन। यथा वा। उदन्व-च्छिन्ना भूः स च पतिरपां योजनशतम्”। अत्र
“मिताभूः पत्यापां स च पतिरपामिति” युक्तः पाठः। एवं
“यशोऽधिगन्तुं सुखलिप्सया वा मनुष्यसंख्यामतिवर्त्तितुंवा। निरुत्सुकानामभियोगभाजां समुत्सुकेवाङ्कमुपैतिसिद्धिः अत्र सखमीहितुमित्युचितम्। अत्राद्ययोःप्रकृतिविषयः प्रक्रमभेदः। तृतीये पर्य्यायविषयः चतुर्थेप्रत्ययविषयः”।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


भग्नप्रक्रम¦ m. (-मः)
1. Disorder, confusion.
2. Want of method or arrange- ment in composition. E. भग्न and प्रक्रम proceeding.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


भग्नप्रक्रम/ भग्न--प्रक्रम n. " broken arrangement " , (in rhet. )the use of a word which does not correspond to one used before Kpr. (also 647949 -ताf. Sa1h. )

"https://sa.wiktionary.org/w/index.php?title=भग्नप्रक्रम&oldid=287813" इत्यस्माद् प्रतिप्राप्तम्