भग्नसन्धि

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


भग्नसन्धिः, पुं, (भग्नः सन्धिरत्रास्माद् वा ।) शरीरस्य सन्धिस्थानभङ्गरोगविशेषः । तस्यौ- षधं यथा, -- “अभया त्रिफला व्योषः सर्व्वैरेभिः समीकृतैः । तुल्यो गुग्गुलुना योज्या भग्नसन्धिप्रसारकः ॥” इति गारुडे १७५ अध्यायः ॥

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


भग्नसन्धि¦ पु॰ भग्नः सन्धिरत्न। रोगभेदे गरुडपु॰

१५

७ अ॰

"https://sa.wiktionary.org/w/index.php?title=भग्नसन्धि&oldid=287892" इत्यस्माद् प्रतिप्राप्तम्