भग्नसन्धिक

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


भग्नसन्धिकम्, क्ली, (भग्नो विश्लिष्टः दध्नः सन्धिः सवातोऽत्र ।) घोलम् । इति शब्दचन्द्रिका ॥

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


भग्नसन्धिक¦ न॰ भग्नः सन्धिः सन्धानमवयवयोजनमत्रकप्। तक्रे (थोग) शब्दच॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


भग्नसन्धिक¦ n. (-कं) Butter milk. E. भग्न broken, सन्धि union, and कप् aff.; divided by churning.

"https://sa.wiktionary.org/w/index.php?title=भग्नसन्धिक&oldid=287897" इत्यस्माद् प्रतिप्राप्तम्