भङ्गा

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


भङ्गा, स्त्री, (भज्यते इति । भन्ज् + “हलश्च ।” ३ । ३ । १२१ । इति बाहुलकाद् घञ् टाप् ।) वृक्षविशेषः । तत्पर्य्यायः । मातुलानी २ । इत्य- मरः । २ । ९ । २० ॥ (अस्याः पर्य्याया गुणाश्च यथा, “भङ्गा गजा मातुलानी मादिनी विजया जया । भङ्गा कफहरी तिक्ता ग्राहिणी पाचनी लघुः ॥ तीक्ष्णोष्णा पित्तला मोहमन्दवाग्वह्निवर्द्धिनी ॥” इति भावप्रकाशस्य पूर्ब्बखण्डे प्रथमे भागे ॥) द्वे भङ्गायां भङ्गा काश्मीरेषु स्वनामख्याता । इति सुभूत्यादयः । इति भरतः ॥ एतस्याः फलं कलायपरिमाणमिति सर्व्वस्वम् । इति सारसुन्दरी ॥ शणाख्यशस्यम् । यथा, -- भङ्गा शस्ये शणाह्वये । इति मुकुटधृतरुद्रः ॥ त्रिवृता । तेउडी इति भाषा । यथा, -- “त्रिभण्डी रेचनी भङ्गा कलिङ्गा परिपाकिनी ॥” इति शब्दचन्द्रिका ॥ औषधविशेषः । भाङ् इति सिद्धि इति च भाषा । यथा, -- “त्रैलोक्यविजया भङ्गा विजयेन्द्राशनं जया ॥” इति शब्दचन्द्रिका ॥ अस्या गुणाः विजयाशब्दे द्रष्टव्याः ॥

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


भङ्गा स्त्री।

चणभेदः

समानार्थक:मातुलानी,भङ्गा

2।9।20।2।2

स्त्रियौ कङ्गुप्रियङ्गू द्वे अतसी स्यादुमा क्षुमा। मातुलानी तु भङ्गायां व्रीहि भेदस्त्वणुः पुमान्.।

पदार्थ-विभागः : खाद्यम्,प्राकृतिकखाद्यम्

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


भङ्गा [bhaṅgā], 1 Hemp.

An intoxicating drink prepared from hemp. -Comp. -कटम् the pollen of hemp.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


भङ्गा f. See. below.

भङ्गा f. hemp (Cannabis Sativa)

भङ्गा f. an intoxicating beverage (or narcotic drug commonly called " Bhang ") prepared from the hemp plant S3a1rn3gS.

भङ्गा f. Convolvulus Turpethum L.

"https://sa.wiktionary.org/w/index.php?title=भङ्गा&oldid=288023" इत्यस्माद् प्रतिप्राप्तम्