सामग्री पर जाएँ

भजक

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


भजकः [bhajakḥ], [भज्-ण्वुल्] A divider, distributer.

A worshipper, votary, devotee.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


भजक m. a distributer , apportioner(See. चिवर-भ्)

भजक m. a worshipper MW.

"https://sa.wiktionary.org/w/index.php?title=भजक&oldid=288240" इत्यस्माद् प्रतिप्राप्तम्