भजति

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

आख्यातचन्द्रिका[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मैथुने
2.1.49
व्यवैति मिथुनीभवति यभति भजति निधुवति संविशति

अर्चने
2.2.6
अर्चति अर्चते अञ्चति अञ्चते भजति भजते अपचायति अपचायते वल्गूयति सभाजयति मानति सपर्यति अर्चयति आराध्नोति महयति पूजयति अर्हयति महति आराधयति मानयति अञ्चयति अर्हति यक्षयते

सेवायाम्
2.3.13
सेवते जुषते शेवते क्लेवते खेवते हेवते ग्लेवते पेवते मेवते भजति भजते श्रयति श्रयते अनुरुणद्धि अनुरुन्धे अनुसरति अनुवर्तते

"https://sa.wiktionary.org/w/index.php?title=भजति&oldid=420304" इत्यस्माद् प्रतिप्राप्तम्